हिंदी

एतस्य गीतस्य रचयिता कः? - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

एतस्य गीतस्य रचयिता कः?

एक शब्द/वाक्यांश उत्तर

उत्तर

श्रीधर भास्कर वर्णेकर:।

shaalaa.com
सदैव पुरतो निधेहि चरणम्
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 4: सदैव पुरतो निधेहि चरणम् - अभ्यासः [पृष्ठ २२]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 8
अध्याय 4 सदैव पुरतो निधेहि चरणम्
अभ्यासः | Q 2.(घ) | पृष्ठ २२

संबंधित प्रश्न

पाठे दत्तं गीतं सस्वरं गायत।


सततं किं करणीयम्?


त्वं विद्यालयं ______।


मह्‌यं जलं ______।


सततं ध्येयस्मरणं ______।


निजनिकेतनं गिरिशिखरे अस्ति।


सदैव अग्रे एव चलनीयम्।


वाक्यरचनया अर्थभेदं स्पष्टीकुरुत-

विषमाः – समाः


विद्यालयस्य ______ एकम्‌ उद्यानम्‌ अस्ति।


किं भवान्‌ स्नानं कृतवान्‌ ______?


स: यथा चिन्तयति ______ आचरति।


ग्रामं ______ वृक्षा: सन्ति।


______ भगवन्तं भज।


विलोमपदानि योजयत–

पुरतः विरक्तिः
स्वकीयम् आगमनम्
भीतिः पृष्ठतः
अनुरक्तिः परकीयम्
गमनम् साहसः

लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत–

लट्लकारे लोट्लकारे विधिलिङ्लकारे
पठति ______ ______

लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत–

लट्लकारे लोट्लकारे विधिलिङ्लकारे
हसतः ______ ______

अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–

यान (द्वितीया-बहुवचने) - ______


अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–

शक्ति (प्रथमा-एकवचने) - ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×