Advertisements
Advertisements
प्रश्न
सदैव अग्रे एव चलनीयम्।
विकल्प
आम्
न
उत्तर
सदैव अग्रे एव चलनीयम्।- आम्
APPEARS IN
संबंधित प्रश्न
पथि के विषमाः प्रखराः?
एतस्य गीतस्य रचयिता कः?
त्वं विद्यालयं ______।
राष्ट्रे अनुरक्तिं ______।
मह्यं जलं ______।
______ गोविन्दम्।
सततं ध्येयस्मरणं ______।
स्वकीयं बलं बाधकं भवति।
गमनं सुकरम् अस्ति।
वाक्यरचनया अर्थभेदं स्पष्टीकुरुत-
आरोहणम् – अवरोहणम्
सत्यम् ______ जयते।
ग्रामं ______ वृक्षा: सन्ति।
विद्यां ______ जीवनं वृथा।
विलोमपदानि योजयत–
पुरतः | विरक्तिः |
स्वकीयम् | आगमनम् |
भीतिः | पृष्ठतः |
अनुरक्तिः | परकीयम् |
गमनम् | साहसः |
लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत–
लट्लकारे | लोट्लकारे | विधिलिङ्लकारे |
खेलसि | ______ | ______ |
लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत–
लट्लकारे | लोट्लकारे | विधिलिङ्लकारे |
हसतः | ______ | ______ |
लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत–
लट्लकारे | लोट्लकारे | विधिलिङ्लकारे |
नयामः | ______ | ______ |
अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–
पाषाण (सप्तमी-एकवचने) - ______
अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–
शक्ति (प्रथमा-एकवचने) - ______
अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–
पशु (सप्तमी-बहुवचने) - ______