Advertisements
Advertisements
प्रश्न
स्वकीयं बलं बाधकं भवति।
विकल्प
आम्
न
MCQ
सत्य या असत्य
उत्तर
स्वकीयं बलं बाधकं भवति।- न
shaalaa.com
सदैव पुरतो निधेहि चरणम्
क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 4: सदैव पुरतो निधेहि चरणम् - अभ्यासः [पृष्ठ २३]
APPEARS IN
संबंधित प्रश्न
पाठे दत्तं गीतं सस्वरं गायत।
सः कीदृशः कविः मन्यते?
त्वं विद्यालयं ______।
सदैव अग्रे एव चलनीयम्।
वाक्यरचनया अर्थभेदं स्पष्टीकुरुत-
परितः – पुरतः
वाक्यरचनया अर्थभेदं स्पष्टीकुरुत-
विषमाः – समाः
सत्यम् ______ जयते।
स: यथा चिन्तयति ______ आचरति।
ग्रामं ______ वृक्षा: सन्ति।
विद्यां ______ जीवनं वृथा।
______ भगवन्तं भज।
विलोमपदानि योजयत–
पुरतः | विरक्तिः |
स्वकीयम् | आगमनम् |
भीतिः | पृष्ठतः |
अनुरक्तिः | परकीयम् |
गमनम् | साहसः |
लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत–
लट्लकारे | लोट्लकारे | विधिलिङ्लकारे |
खेलसि | ______ | ______ |
लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत–
लट्लकारे | लोट्लकारे | विधिलिङ्लकारे |
खादन्ति | ______ | ______ |
अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–
पथिन् (सप्तमी-एकवचने) - ______
अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–
पाषाण (सप्तमी-एकवचने) - ______
अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–
यान (द्वितीया-बहुवचने) - ______