हिंदी

स्वकीयं बलं बाधकं भवति। - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

स्वकीयं बलं बाधकं भवति।

विकल्प

  • आम्

MCQ
सत्य या असत्य

उत्तर

स्वकीयं बलं बाधकं भवति।- 

shaalaa.com
सदैव पुरतो निधेहि चरणम्
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 4: सदैव पुरतो निधेहि चरणम् - अभ्यासः [पृष्ठ २३]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 8
अध्याय 4 सदैव पुरतो निधेहि चरणम्
अभ्यासः | Q 4. (ख) 2. | पृष्ठ २३

संबंधित प्रश्न

पाठे दत्तं गीतं सस्वरं गायत।


सः कीदृशः कविः मन्यते?


त्वं विद्यालयं ______।


सदैव अग्रे एव चलनीयम्।


वाक्यरचनया अर्थभेदं स्पष्टीकुरुत-

परितः – पुरतः


वाक्यरचनया अर्थभेदं स्पष्टीकुरुत-

विषमाः – समाः


सत्यम्‌ ______ जयते।


स: यथा चिन्तयति ______ आचरति।


ग्रामं ______ वृक्षा: सन्ति।


विद्यां ______ जीवनं वृथा।


______ भगवन्तं भज।


विलोमपदानि योजयत–

पुरतः विरक्तिः
स्वकीयम् आगमनम्
भीतिः पृष्ठतः
अनुरक्तिः परकीयम्
गमनम् साहसः

लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत–

लट्लकारे लोट्लकारे विधिलिङ्लकारे
खेलसि ______ ______

लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत–

लट्लकारे लोट्लकारे विधिलिङ्लकारे
खादन्ति ______ ______

अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–

पथिन् (सप्तमी-एकवचने) - ______


अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–

पाषाण (सप्तमी-एकवचने) - ______


अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–

यान (द्वितीया-बहुवचने) - ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×