हिंदी

लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत– लट्लकारे लोट्लकारे विधिलिङ्लकारे खेलसि ______ ______ - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत–

लट्लकारे लोट्लकारे विधिलिङ्लकारे
खेलसि ______ ______
रिक्त स्थान भरें

उत्तर

लट्लकारे लोट्लकारे विधिलिङ्लकारे
खेलसि खेल खेले
shaalaa.com
सदैव पुरतो निधेहि चरणम्
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 4: सदैव पुरतो निधेहि चरणम् - अभ्यासः [पृष्ठ २४]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 8
अध्याय 4 सदैव पुरतो निधेहि चरणम्
अभ्यासः | Q 7.(अ) 2. | पृष्ठ २४

संबंधित प्रश्न

पाठे दत्तं गीतं सस्वरं गायत।


स्वकीयं साधनं किं भवति?


सततं किं करणीयम्?


सः कीदृशः कविः मन्यते?


त्वं विद्यालयं ______।


मह्‌यं जलं ______।


मूढ! ______ धनागमतृष्णाम्‌।


सततं ध्येयस्मरणं ______।


निजनिकेतनं गिरिशिखरे अस्ति।


वाक्यरचनया अर्थभेदं स्पष्टीकुरुत-

विषमाः – समाः


स: यथा चिन्तयति ______ आचरति।


विद्यां ______ जीवनं वृथा।


लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत–

लट्लकारे लोट्लकारे विधिलिङ्लकारे
पिबामि ______ ______

अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–

राष्ट्र (चतुर्थी-एकवचने) - ______


अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–

पाषाण (सप्तमी-एकवचने) - ______


अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–

पशु (सप्तमी-बहुवचने) - ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×