Advertisements
Advertisements
प्रश्न
लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत–
लट्लकारे | लोट्लकारे | विधिलिङ्लकारे |
खेलसि | ______ | ______ |
रिक्त स्थान भरें
उत्तर
लट्लकारे | लोट्लकारे | विधिलिङ्लकारे |
खेलसि | खेल | खेले |
shaalaa.com
सदैव पुरतो निधेहि चरणम्
क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 4: सदैव पुरतो निधेहि चरणम् - अभ्यासः [पृष्ठ २४]
APPEARS IN
संबंधित प्रश्न
पाठे दत्तं गीतं सस्वरं गायत।
स्वकीयं साधनं किं भवति?
सततं किं करणीयम्?
सः कीदृशः कविः मन्यते?
त्वं विद्यालयं ______।
मह्यं जलं ______।
मूढ! ______ धनागमतृष्णाम्।
सततं ध्येयस्मरणं ______।
निजनिकेतनं गिरिशिखरे अस्ति।
वाक्यरचनया अर्थभेदं स्पष्टीकुरुत-
विषमाः – समाः
स: यथा चिन्तयति ______ आचरति।
विद्यां ______ जीवनं वृथा।
लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत–
लट्लकारे | लोट्लकारे | विधिलिङ्लकारे |
पिबामि | ______ | ______ |
अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–
राष्ट्र (चतुर्थी-एकवचने) - ______
अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–
पाषाण (सप्तमी-एकवचने) - ______
अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–
पशु (सप्तमी-बहुवचने) - ______