हिंदी

स: यथा चिन्तयति ______ आचरति। - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

स: यथा चिन्तयति ______ आचरति।

विकल्प

  • एव

  • खलु

  • तथा

  • परितः

  • पुरतः

  • सदा

  • विना

MCQ
रिक्त स्थान भरें

उत्तर

स: यथा चिन्तयति तथा आचरति।

shaalaa.com
सदैव पुरतो निधेहि चरणम्
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 4: सदैव पुरतो निधेहि चरणम् - अभ्यासः [पृष्ठ २३]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 8
अध्याय 4 सदैव पुरतो निधेहि चरणम्
अभ्यासः | Q 5.(घ) | पृष्ठ २३

संबंधित प्रश्न

 पथि के विषमाः प्रखराः?


सततं किं करणीयम्?


मह्‌यं जलं ______।


______ गोविन्दम्‌।


सततं ध्येयस्मरणं ______।


निजनिकेतनं गिरिशिखरे अस्ति।


सदैव अग्रे एव चलनीयम्।


वाक्यरचनया अर्थभेदं स्पष्टीकुरुत-

परितः – पुरतः


वाक्यरचनया अर्थभेदं स्पष्टीकुरुत-

विषमाः – समाः


ग्रामं ______ वृक्षा: सन्ति।


विद्यां ______ जीवनं वृथा।


______ भगवन्तं भज।


विलोमपदानि योजयत–

पुरतः विरक्तिः
स्वकीयम् आगमनम्
भीतिः पृष्ठतः
अनुरक्तिः परकीयम्
गमनम् साहसः

लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत–

लट्लकारे लोट्लकारे विधिलिङ्लकारे
खेलसि ______ ______

लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत–

लट्लकारे लोट्लकारे विधिलिङ्लकारे
पिबामि ______ ______

लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत–

लट्लकारे लोट्लकारे विधिलिङ्लकारे
नयामः ______ ______

अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–

राष्ट्र (चतुर्थी-एकवचने) - ______


अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–

पथिन् (सप्तमी-एकवचने) - ______


अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–

यान (द्वितीया-बहुवचने) - ______


अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–

पशु (सप्तमी-बहुवचने) - ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×