हिंदी

विलोमपदानि योजयत– पुरतः, स्वकीयम्, भीतिः, अनुरक्तिः, गमनम्, विरक्तिः, आगमनम्, पृष्ठतः, परकीयम्, साहसः - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

विलोमपदानि योजयत–

पुरतः विरक्तिः
स्वकीयम् आगमनम्
भीतिः पृष्ठतः
अनुरक्तिः परकीयम्
गमनम् साहसः
जोड़ियाँ मिलाइएँ

उत्तर

पुरतः पृष्ठतः
स्वकीयम् परकीयम्
भीतिः साहसः
अनुरक्तिः विरक्तिः
गमनम् आगमनम्‌
shaalaa.com
सदैव पुरतो निधेहि चरणम्
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 4: सदैव पुरतो निधेहि चरणम् - अभ्यासः [पृष्ठ २४]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 8
अध्याय 4 सदैव पुरतो निधेहि चरणम्
अभ्यासः | Q 6 | पृष्ठ २४

संबंधित प्रश्न

स्वकीयं साधनं किं भवति?


त्वं विद्यालयं ______।


राष्ट्रे अनुरक्तिं ______।


मह्‌यं जलं ______।


सततं ध्येयस्मरणं ______।


स्वकीयं बलं बाधकं भवति।


गमनं सुकरम् अस्ति।


वाक्यरचनया अर्थभेदं स्पष्टीकुरुत-

परितः – पुरतः


विद्यालयस्य ______ एकम्‌ उद्यानम्‌ अस्ति।


स: यथा चिन्तयति ______ आचरति।


विद्यां ______ जीवनं वृथा।


लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत–

लट्लकारे लोट्लकारे विधिलिङ्लकारे
पिबामि ______ ______

लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत–

लट्लकारे लोट्लकारे विधिलिङ्लकारे
हसतः ______ ______

अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–

राष्ट्र (चतुर्थी-एकवचने) - ______


अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–

पाषाण (सप्तमी-एकवचने) - ______


अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–

शक्ति (प्रथमा-एकवचने) - ______


अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–

पशु (सप्तमी-बहुवचने) - ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×