Advertisements
Advertisements
प्रश्न
विद्यां ______ जीवनं वृथा।
विकल्प
एव
खलु
तथा
परितः
पुरतः
सदा
विना
उत्तर
विद्यां विना जीवनं वृथा।
APPEARS IN
संबंधित प्रश्न
स्वकीयं साधनं किं भवति?
सततं किं करणीयम्?
एतस्य गीतस्य रचयिता कः?
राष्ट्रे अनुरक्तिं ______।
पथि हिंस्रा: पशवः न सन्ति।
गमनं सुकरम् अस्ति।
सदैव अग्रे एव चलनीयम्।
वाक्यरचनया अर्थभेदं स्पष्टीकुरुत-
नगः – नागः
वाक्यरचनया अर्थभेदं स्पष्टीकुरुत-
आरोहणम् – अवरोहणम्
विद्यालयस्य ______ एकम् उद्यानम् अस्ति।
सत्यम् ______ जयते।
किं भवान् स्नानं कृतवान् ______?
स: यथा चिन्तयति ______ आचरति।
______ भगवन्तं भज।
लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत–
लट्लकारे | लोट्लकारे | विधिलिङ्लकारे |
हसतः | ______ | ______ |
लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत–
लट्लकारे | लोट्लकारे | विधिलिङ्लकारे |
नयामः | ______ | ______ |
अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–
गिरिशिखर (सप्तमी-एकवचने) - ______
अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–
पाषाण (सप्तमी-एकवचने) - ______
अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–
यान (द्वितीया-बहुवचने) - ______