Advertisements
Advertisements
प्रश्न
पथि हिंस्रा: पशवः न सन्ति।
विकल्प
आम्
न
उत्तर
पथि हिंस्रा: पशवः न सन्ति।- आम्
APPEARS IN
संबंधित प्रश्न
सततं किं करणीयम्?
सः कीदृशः कविः मन्यते?
राष्ट्रे अनुरक्तिं ______।
______ गोविन्दम्।
सततं ध्येयस्मरणं ______।
निजनिकेतनं गिरिशिखरे अस्ति।
स्वकीयं बलं बाधकं भवति।
सदैव अग्रे एव चलनीयम्।
वाक्यरचनया अर्थभेदं स्पष्टीकुरुत-
परितः – पुरतः
वाक्यरचनया अर्थभेदं स्पष्टीकुरुत-
नगः – नागः
वाक्यरचनया अर्थभेदं स्पष्टीकुरुत-
आरोहणम् – अवरोहणम्
वाक्यरचनया अर्थभेदं स्पष्टीकुरुत-
विषमाः – समाः
विद्यालयस्य ______ एकम् उद्यानम् अस्ति।
ग्रामं ______ वृक्षा: सन्ति।
लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत–
लट्लकारे | लोट्लकारे | विधिलिङ्लकारे |
खेलसि | ______ | ______ |
अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–
पथिन् (सप्तमी-एकवचने) - ______
अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–
यान (द्वितीया-बहुवचने) - ______
अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–
शक्ति (प्रथमा-एकवचने) - ______