Advertisements
Advertisements
Question
लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत–
लट्लकारे | लोट्लकारे | विधिलिङ्लकारे |
नयामः | ______ | ______ |
Solution
लट्लकारे | लोट्लकारे | विधिलिङ्लकारे |
नयामः | नयाम | नयेम |
APPEARS IN
RELATED QUESTIONS
पाठे दत्तं गीतं सस्वरं गायत।
स्वकीयं साधनं किं भवति?
सः कीदृशः कविः मन्यते?
मह्यं जलं ______।
पथि हिंस्रा: पशवः न सन्ति।
सदैव अग्रे एव चलनीयम्।
वाक्यरचनया अर्थभेदं स्पष्टीकुरुत-
परितः – पुरतः
वाक्यरचनया अर्थभेदं स्पष्टीकुरुत-
नगः – नागः
सत्यम् ______ जयते।
ग्रामं ______ वृक्षा: सन्ति।
विद्यां ______ जीवनं वृथा।
______ भगवन्तं भज।
लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत–
लट्लकारे | लोट्लकारे | विधिलिङ्लकारे |
खादन्ति | ______ | ______ |
लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत–
लट्लकारे | लोट्लकारे | विधिलिङ्लकारे |
पिबामि | ______ | ______ |
लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत–
लट्लकारे | लोट्लकारे | विधिलिङ्लकारे |
हसतः | ______ | ______ |
अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–
गिरिशिखर (सप्तमी-एकवचने) - ______
अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–
पाषाण (सप्तमी-एकवचने) - ______
अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–
पशु (सप्तमी-बहुवचने) - ______