मराठी

मूढ! ______ धनागमतृष्णाम्‌। - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

मूढ! ______ धनागमतृष्णाम्‌।

पर्याय

  • निधेहि

  • विधेहि

  • जहीहि

  • देहि

  • भज

  • चल

  • कुरु

MCQ
रिकाम्या जागा भरा

उत्तर

मूढ! जहीहि धनागमतृष्णाम्‌।

shaalaa.com
सदैव पुरतो निधेहि चरणम्
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 4: सदैव पुरतो निधेहि चरणम् - अभ्यासः [पृष्ठ २२]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 8
पाठ 4 सदैव पुरतो निधेहि चरणम्
अभ्यासः | Q 3.(घ) | पृष्ठ २२

संबंधित प्रश्‍न

सततं किं करणीयम्?


सः कीदृशः कविः मन्यते?


राष्ट्रे अनुरक्तिं ______।


मह्‌यं जलं ______।


सततं ध्येयस्मरणं ______।


गमनं सुकरम् अस्ति।


सदैव अग्रे एव चलनीयम्।


वाक्यरचनया अर्थभेदं स्पष्टीकुरुत-

परितः – पुरतः


वाक्यरचनया अर्थभेदं स्पष्टीकुरुत-

नगः – नागः


वाक्यरचनया अर्थभेदं स्पष्टीकुरुत-

आरोहणम् – अवरोहणम्


वाक्यरचनया अर्थभेदं स्पष्टीकुरुत-

विषमाः – समाः


विद्यालयस्य ______ एकम्‌ उद्यानम्‌ अस्ति।


किं भवान्‌ स्नानं कृतवान्‌ ______?


स: यथा चिन्तयति ______ आचरति।


ग्रामं ______ वृक्षा: सन्ति।


लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत–

लट्लकारे लोट्लकारे विधिलिङ्लकारे
खादन्ति ______ ______

लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत–

लट्लकारे लोट्लकारे विधिलिङ्लकारे
नयामः ______ ______

अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–

गिरिशिखर (सप्तमी-एकवचने) - ______


अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–

राष्ट्र (चतुर्थी-एकवचने) - ______


अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–

पथिन् (सप्तमी-एकवचने) - ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×