Advertisements
Advertisements
प्रश्न
मूढ! ______ धनागमतृष्णाम्।
पर्याय
निधेहि
विधेहि
जहीहि
देहि
भज
चल
कुरु
उत्तर
मूढ! जहीहि धनागमतृष्णाम्।
APPEARS IN
संबंधित प्रश्न
सततं किं करणीयम्?
सः कीदृशः कविः मन्यते?
राष्ट्रे अनुरक्तिं ______।
मह्यं जलं ______।
सततं ध्येयस्मरणं ______।
गमनं सुकरम् अस्ति।
सदैव अग्रे एव चलनीयम्।
वाक्यरचनया अर्थभेदं स्पष्टीकुरुत-
परितः – पुरतः
वाक्यरचनया अर्थभेदं स्पष्टीकुरुत-
नगः – नागः
वाक्यरचनया अर्थभेदं स्पष्टीकुरुत-
आरोहणम् – अवरोहणम्
वाक्यरचनया अर्थभेदं स्पष्टीकुरुत-
विषमाः – समाः
विद्यालयस्य ______ एकम् उद्यानम् अस्ति।
किं भवान् स्नानं कृतवान् ______?
स: यथा चिन्तयति ______ आचरति।
ग्रामं ______ वृक्षा: सन्ति।
लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत–
लट्लकारे | लोट्लकारे | विधिलिङ्लकारे |
खादन्ति | ______ | ______ |
लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत–
लट्लकारे | लोट्लकारे | विधिलिङ्लकारे |
नयामः | ______ | ______ |
अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–
गिरिशिखर (सप्तमी-एकवचने) - ______
अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–
राष्ट्र (चतुर्थी-एकवचने) - ______
अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–
पथिन् (सप्तमी-एकवचने) - ______