मराठी

अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत– गिरिशिखर (सप्तमी-एकवचने) - ______ - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–

गिरिशिखर (सप्तमी-एकवचने) - ______

एक शब्द/वाक्यांश उत्तर

उत्तर

गिरिशिखरे

shaalaa.com
सदैव पुरतो निधेहि चरणम्
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 4: सदैव पुरतो निधेहि चरणम् - अभ्यासः [पृष्ठ २५]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 8
पाठ 4 सदैव पुरतो निधेहि चरणम्
अभ्यासः | Q 7.(आ) 1. | पृष्ठ २५

संबंधित प्रश्‍न

स्वकीयं साधनं किं भवति?


 पथि के विषमाः प्रखराः?


सततं किं करणीयम्?


मूढ! ______ धनागमतृष्णाम्‌।


स्वकीयं बलं बाधकं भवति।


पथि हिंस्रा: पशवः न सन्ति।


गमनं सुकरम् अस्ति।


वाक्यरचनया अर्थभेदं स्पष्टीकुरुत-

नगः – नागः


वाक्यरचनया अर्थभेदं स्पष्टीकुरुत-

आरोहणम् – अवरोहणम्


किं भवान्‌ स्नानं कृतवान्‌ ______?


स: यथा चिन्तयति ______ आचरति।


ग्रामं ______ वृक्षा: सन्ति।


______ भगवन्तं भज।


लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत–

लट्लकारे लोट्लकारे विधिलिङ्लकारे
पठति ______ ______

लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत–

लट्लकारे लोट्लकारे विधिलिङ्लकारे
खादन्ति ______ ______

लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत–

लट्लकारे लोट्लकारे विधिलिङ्लकारे
पिबामि ______ ______

लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत–

लट्लकारे लोट्लकारे विधिलिङ्लकारे
हसतः ______ ______

अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–

राष्ट्र (चतुर्थी-एकवचने) - ______


अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–

यान (द्वितीया-बहुवचने) - ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×