Advertisements
Advertisements
प्रश्न
सत्यम् ______ जयते।
पर्याय
एव
खलु
तथा
परितः
पुरतः
सदा
विना
उत्तर
सत्यम् एव जयते।
APPEARS IN
संबंधित प्रश्न
स्वकीयं साधनं किं भवति?
एतस्य गीतस्य रचयिता कः?
सः कीदृशः कविः मन्यते?
त्वं विद्यालयं ______।
______ गोविन्दम्।
सततं ध्येयस्मरणं ______।
निजनिकेतनं गिरिशिखरे अस्ति।
स्वकीयं बलं बाधकं भवति।
वाक्यरचनया अर्थभेदं स्पष्टीकुरुत-
आरोहणम् – अवरोहणम्
किं भवान् स्नानं कृतवान् ______?
स: यथा चिन्तयति ______ आचरति।
ग्रामं ______ वृक्षा: सन्ति।
विद्यां ______ जीवनं वृथा।
विलोमपदानि योजयत–
पुरतः | विरक्तिः |
स्वकीयम् | आगमनम् |
भीतिः | पृष्ठतः |
अनुरक्तिः | परकीयम् |
गमनम् | साहसः |
लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत–
लट्लकारे | लोट्लकारे | विधिलिङ्लकारे |
पिबामि | ______ | ______ |
लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत–
लट्लकारे | लोट्लकारे | विधिलिङ्लकारे |
नयामः | ______ | ______ |
अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–
गिरिशिखर (सप्तमी-एकवचने) - ______
अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–
राष्ट्र (चतुर्थी-एकवचने) - ______
अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–
शक्ति (प्रथमा-एकवचने) - ______