Advertisements
Advertisements
प्रश्न
त्वं विद्यालयं ______।
पर्याय
निधेहि
विधेहि
जहीहि
देहि
भज
चल
कुरु
MCQ
रिकाम्या जागा भरा
उत्तर
त्वं विद्यालयं चल।
shaalaa.com
सदैव पुरतो निधेहि चरणम्
या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
APPEARS IN
संबंधित प्रश्न
पाठे दत्तं गीतं सस्वरं गायत।
स्वकीयं साधनं किं भवति?
मूढ! ______ धनागमतृष्णाम्।
______ गोविन्दम्।
गमनं सुकरम् अस्ति।
वाक्यरचनया अर्थभेदं स्पष्टीकुरुत-
नगः – नागः
वाक्यरचनया अर्थभेदं स्पष्टीकुरुत-
आरोहणम् – अवरोहणम्
सत्यम् ______ जयते।
किं भवान् स्नानं कृतवान् ______?
लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत–
लट्लकारे | लोट्लकारे | विधिलिङ्लकारे |
खादन्ति | ______ | ______ |
लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत–
लट्लकारे | लोट्लकारे | विधिलिङ्लकारे |
पिबामि | ______ | ______ |
अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–
पथिन् (सप्तमी-एकवचने) - ______
अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–
यान (द्वितीया-बहुवचने) - ______
अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–
शक्ति (प्रथमा-एकवचने) - ______
अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–
पशु (सप्तमी-बहुवचने) - ______