Advertisements
Chapters
2: बिलस्य वाणी न कदापि मे श्रुता
3: डिजीभारतम्
4: सदैव पुरतो निधेहि चरणम्
5: कण्टकेनैव कण्टकम्
6: गृहं शून्यं सुतां विना
7: भारतजनताऽहम्
8: संसारसागरस्य नायकाः
9: सप्तमगिन्यः
10: नीतिनवीनतम्
11: सावित्रि बाई फुले
12: कः रक्षति कः रक्षितः
13: क्षितौ राजते भारतस्वर्णभूमि:
▶ 14: आर्यभटः
15: प्रहेलिकाः

Advertisements
Solutions for Chapter 14: आर्यभटः
Below listed, you can find solutions for Chapter 14 of CBSE NCERT for Sanskrit - Ruchira Class 8.
NCERT solutions for Sanskrit - Ruchira Class 8 14 आर्यभटः अभ्यासः [Pages 105 - 107]
एकपदेन उत्तरत −
सूर्यः कस्यां दिशायाम् उदेति?
आर्यभटस्य वेधशाला कुत्र आसीत्?
महान गणितज्ञ: ज्योतिविच्च क: अस्ति?
आर्यभटेन क: ग्रन्थ: रचित:?
अस्माकं प्रथमोपग्रहस्य नाम किम् अस्ति?
पूर्णवाक्येन उत्तरत–
कः सुस्थापितः सिद्धांत?
चन्द्रग्रहणं कथं भवति?
सूर्यग्रहणं कथं दृश्यते?
आर्यभटस्य विरोध: किमर्थमभवत्?
प्रथमोपग्रहस्यं नाम आर्यभटः इति कथं कृतम्?
रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत–
सर्यू: पश्चिमायां दिशायाम् अस्तं गच्छति।
रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत–
पृथिवी स्थिरा वर्तते इति परम्परया प्रचलिता रूढिः।
रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत–
आर्यभटस्य योगदानं गणितज्योतिष संबद्ध: वर्तते।
रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत–
समाजे नूतनविचाराणाम् स्वीकरणे प्रायः सामान्यजनाः काठिन्यमनुभवन्ति।
रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत–
पृथ्वीसूर्ययोः मध्ये चन्द्रस्य छाया पातेन सूर्य ग्रहणं भवति।
मञ्जूषात: पदानि चित्वा रिक्तस्थानानि पूरयत −
सूर्य: पूर्वदिशायाम् उदेति पश्चिमदिशि च ______ गच्छति।
नौकाम्
पृथिवी
तदा
चला
अस्तं
सूर्य: अचल: पृथिवी च ______।
नौकाम्
पृथिवी
तदा
चला
अस्तं
______ स्वकीये अक्षे घूर्णति।
नौकाम्
पृथिवी
तदा
चला
अस्तं
यदा पृथिव्या: छाया पातेन चन्द्रस्य प्रकाश: अवरूध्यते ______ चन्द्रग्रहण भवति।
नौकाम्
पृथिवी
तदा
चला
अस्तं
नौकायाम् उपविष्ट: मानव: ______ स्थिरामनुभवति।
नौकाम्
पृथिवी
तदा
चला
अस्तं
सन्धिविच्छेद कुरूत −
ग्रन्थोऽयम् - ______ + ______
सन्धिविच्छेद कुरूत −
सूर्याचल: - ______ +______
सन्धिविच्छेद कुरूत −
तथैव - ______+ ______
सन्धिविच्छेद कुरूत −
कालातिगामिनी - ______ + ______
सन्धिविच्छेद कुरूत −
प्रथमोपग्रहस्य - ______ + ______
अधेलिखितपदानां विपरीतार्थकपदानि लिखत–
उदयः - ______
अधेलिखितपदानां विपरीतार्थकपदानि लिखत–
अचलः -______
अधेलिखितपदानां विपरीतार्थकपदानि लिखत–
अन्धकारः- ______
अधेलिखितपदानां विपरीतार्थकपदानि लिखत–
स्थिरः -______
अधेलिखितपदानां विपरीतार्थकपदानि लिखत–
समादरः - ______
अधेलिखितपदानां विपरीतार्थकपदानि लिखत–
आकाशस्य - ______
अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–
संसारे - ______
अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–
इदानीम् - ______
अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–
वसुन्धरा - ______
अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–
समीपम् - ______
अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–
गणनम् - ______
अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–
राक्षसौ - ______
अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–
साम्प्रतम् - ______
अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–
निकषा - ______
अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–
परितः - ______
अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–
उपविष्टः - ______
अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–
कर्मभूमिः - ______
अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–
वैज्ञानिकः - ______
Solutions for 14: आर्यभटः

NCERT solutions for Sanskrit - Ruchira Class 8 chapter 14 - आर्यभटः
Shaalaa.com has the CBSE Mathematics Sanskrit - Ruchira Class 8 CBSE solutions in a manner that help students grasp basic concepts better and faster. The detailed, step-by-step solutions will help you understand the concepts better and clarify any confusion. NCERT solutions for Mathematics Sanskrit - Ruchira Class 8 CBSE 14 (आर्यभटः) include all questions with answers and detailed explanations. This will clear students' doubts about questions and improve their application skills while preparing for board exams.
Further, we at Shaalaa.com provide such solutions so students can prepare for written exams. NCERT textbook solutions can be a core help for self-study and provide excellent self-help guidance for students.
Concepts covered in Sanskrit - Ruchira Class 8 chapter 14 आर्यभटः are आर्यभटः, संस्कृत व्याकरण ( ८ वीं कक्षा).
Using NCERT Sanskrit - Ruchira Class 8 solutions आर्यभटः exercise by students is an easy way to prepare for the exams, as they involve solutions arranged chapter-wise and also page-wise. The questions involved in NCERT Solutions are essential questions that can be asked in the final exam. Maximum CBSE Sanskrit - Ruchira Class 8 students prefer NCERT Textbook Solutions to score more in exams.
Get the free view of Chapter 14, आर्यभटः Sanskrit - Ruchira Class 8 additional questions for Mathematics Sanskrit - Ruchira Class 8 CBSE, and you can use Shaalaa.com to keep it handy for your exam preparation.