English

रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत– आर्यभटस्य योगदानं गणितज्योतिष संबद्ध: वर्तते। - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत–

आर्यभटस्य योगदानं गणितज्योतिष संबद्ध: वर्तते।

One Line Answer

Solution

आर्यभटस्य योगदानं किं संबद्धः वर्तते?

shaalaa.com
आर्यभटः
  Is there an error in this question or solution?
Chapter 14: आर्यभटः - अभ्यासः [Page 106]

APPEARS IN

NCERT Sanskrit - Ruchira Class 8
Chapter 14 आर्यभटः
अभ्यासः | Q 3.(ग) | Page 106

RELATED QUESTIONS

आर्यभटेन क: ग्रन्थ: रचित:?


 अस्माकं प्रथमोपग्रहस्य नाम किम् अस्ति?


कः सुस्थापितः सिद्धांत?


चन्द्रग्रहणं कथं भवति?


सूर्यग्रहणं कथं दृश्यते?


रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत–

पृथिवी स्थिरा वर्तते इति परम्परया प्रचलिता रूढिः।


रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत–

पृथ्वीसूर्ययोः मध्ये चन्द्रस्य छाया पातेन सूर्य ग्रहणं भवति।


नौकायाम् उपविष्ट: मानव: ______ स्थिरामनुभवति।


सन्धिविच्छेद कुरूत −

ग्रन्थोऽयम् - ______ + ______


सन्धिविच्छेद कुरूत −

सूर्याचल: - ______ +______


सन्धिविच्छेद कुरूत −

तथैव - ______+ ______


सन्धिविच्छेद कुरूत −

प्रथमोपग्रहस्य - ______ + ______


अधेलिखितपदानां विपरीतार्थकपदानि लिखत–

स्थिरः -______


अधेलिखितपदानां विपरीतार्थकपदानि लिखत–

समादरः - ______


अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–

संसारे - ______


अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–

गणनम् - ______


अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–

निकषा - ______


अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–

परितः - ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×