Advertisements
Advertisements
Question
सन्धिविच्छेद कुरूत −
सूर्याचल: - ______ +______
Solution
सूर्याचल: - सूर्य + अचल:
APPEARS IN
RELATED QUESTIONS
सूर्यः कस्यां दिशायाम् उदेति?
आर्यभटस्य वेधशाला कुत्र आसीत्?
महान गणितज्ञ: ज्योतिविच्च क: अस्ति?
अस्माकं प्रथमोपग्रहस्य नाम किम् अस्ति?
कः सुस्थापितः सिद्धांत?
आर्यभटस्य विरोध: किमर्थमभवत्?
सूर्यग्रहणं कथं दृश्यते?
रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत–
आर्यभटस्य योगदानं गणितज्योतिष संबद्ध: वर्तते।
सूर्य: पूर्वदिशायाम् उदेति पश्चिमदिशि च ______ गच्छति।
सूर्य: अचल: पृथिवी च ______।
______ स्वकीये अक्षे घूर्णति।
सन्धिविच्छेद कुरूत −
ग्रन्थोऽयम् - ______ + ______
अधेलिखितपदानां विपरीतार्थकपदानि लिखत–
अन्धकारः- ______
अधेलिखितपदानां विपरीतार्थकपदानि लिखत–
स्थिरः -______
अधेलिखितपदानां विपरीतार्थकपदानि लिखत–
आकाशस्य - ______
अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–
वसुन्धरा - ______
अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–
गणनम् - ______
अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–
निकषा - ______