English

आर्यभटस्य विरोध: किमर्थमभवत्? - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

आर्यभटस्य विरोध: किमर्थमभवत्?

One Line Answer

Solution

समाजे नूतनानां सिद्धान्तानां स्वीकारणे सामान्यजनाः काठिन्यम् अनुभवन्ति। भारतीयज्योतिःशास्त्रे आर्यभटस्य सिद्धान्तः नूतनः आसीत्। तस्मात् तस्य विरोधः अभवत्।

shaalaa.com
आर्यभटः
  Is there an error in this question or solution?
Chapter 14: आर्यभटः - अभ्यासः [Page 106]

APPEARS IN

NCERT Sanskrit - Ruchira Class 8
Chapter 14 आर्यभटः
अभ्यासः | Q 2. (घ) | Page 106

RELATED QUESTIONS

सूर्यः कस्यां दिशायाम् उदेति?


महान गणितज्ञ: ज्योतिविच्च क: अस्ति?


आर्यभटेन क: ग्रन्थ: रचित:?


रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत–

आर्यभटस्य योगदानं गणितज्योतिष संबद्ध: वर्तते।


______ स्वकीये अक्षे घूर्णति।


यदा पृथिव्या: छाया पातेन चन्द्रस्य प्रकाश: अवरूध्यते ______ चन्द्रग्रहण भवति।


नौकायाम् उपविष्ट: मानव: ______ स्थिरामनुभवति।


सन्धिविच्छेद कुरूत −

ग्रन्थोऽयम् - ______ + ______


सन्धिविच्छेद कुरूत −

सूर्याचल: - ______ +______


सन्धिविच्छेद कुरूत −

तथैव - ______+ ______


सन्धिविच्छेद कुरूत −

प्रथमोपग्रहस्य - ______ + ______


अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–

संसारे - ______


अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–

इदानीम् - ______


अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–

वसुन्धरा -  ______


अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–

समीपम् - ______


अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–

गणनम् - ______


अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–

निकषा - ______


अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–

उपविष्टः - ______


अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–

वैज्ञानिकः - ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×