English

प्रथमोपग्रहस्यं नाम आर्यभटः इति कथं कृतम्? - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

प्रथमोपग्रहस्यं नाम आर्यभटः इति कथं कृतम्?

One Line Answer

Solution

आधुनिकवैज्ञानिकाः आर्यभटं प्रति समादरं प्रकटयन्तः प्रथमोपग्रहस्य नाम आर्यभट इति कृतम्।

shaalaa.com
आर्यभटः
  Is there an error in this question or solution?
Chapter 14: आर्यभटः - अभ्यासः [Page 106]

APPEARS IN

NCERT Sanskrit - Ruchira Class 8
Chapter 14 आर्यभटः
अभ्यासः | Q 2. (ङ) | Page 106

RELATED QUESTIONS

कः सुस्थापितः सिद्धांत?


आर्यभटस्य विरोध: किमर्थमभवत्?


______ स्वकीये अक्षे घूर्णति।


सन्धिविच्छेद कुरूत −

ग्रन्थोऽयम् - ______ + ______


सन्धिविच्छेद कुरूत −

कालातिगामिनी - ______ + ______


सन्धिविच्छेद कुरूत −

प्रथमोपग्रहस्य - ______ + ______


अधेलिखितपदानां विपरीतार्थकपदानि लिखत–

उदयः - ______


अधेलिखितपदानां विपरीतार्थकपदानि लिखत–

अचलः -______


अधेलिखितपदानां विपरीतार्थकपदानि लिखत–

स्थिरः -______


अधेलिखितपदानां विपरीतार्थकपदानि लिखत–

आकाशस्य - ______


अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–

इदानीम् - ______


अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–

समीपम् - ______


अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–

राक्षसौ - ______


अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–

निकषा - ______


अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–

परितः - ______


अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–

उपविष्टः - ______


अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–

कर्मभूमिः - ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×