Advertisements
Advertisements
Question
सन्धिविच्छेद कुरूत −
कालातिगामिनी - ______ + ______
Solution
कालातिगामिनी - काल + अतिगामिनी
APPEARS IN
RELATED QUESTIONS
रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत–
सर्यू: पश्चिमायां दिशायाम् अस्तं गच्छति।
रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत–
पृथिवी स्थिरा वर्तते इति परम्परया प्रचलिता रूढिः।
रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत–
समाजे नूतनविचाराणाम् स्वीकरणे प्रायः सामान्यजनाः काठिन्यमनुभवन्ति।
रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत–
पृथ्वीसूर्ययोः मध्ये चन्द्रस्य छाया पातेन सूर्य ग्रहणं भवति।
______ स्वकीये अक्षे घूर्णति।
नौकायाम् उपविष्ट: मानव: ______ स्थिरामनुभवति।
सन्धिविच्छेद कुरूत −
सूर्याचल: - ______ +______
सन्धिविच्छेद कुरूत −
तथैव - ______+ ______
सन्धिविच्छेद कुरूत −
प्रथमोपग्रहस्य - ______ + ______
अधेलिखितपदानां विपरीतार्थकपदानि लिखत–
स्थिरः -______
अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–
संसारे - ______
अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–
इदानीम् - ______
अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–
वसुन्धरा - ______
अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–
समीपम् - ______
अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–
उपविष्टः - ______