Advertisements
Advertisements
Question
सन्धिविच्छेद कुरूत −
प्रथमोपग्रहस्य - ______ + ______
Solution
प्रथमोपग्रहस्य - प्रथम + उपग्रहस्य
APPEARS IN
RELATED QUESTIONS
महान गणितज्ञ: ज्योतिविच्च क: अस्ति?
सूर्यग्रहणं कथं दृश्यते?
प्रथमोपग्रहस्यं नाम आर्यभटः इति कथं कृतम्?
रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत–
समाजे नूतनविचाराणाम् स्वीकरणे प्रायः सामान्यजनाः काठिन्यमनुभवन्ति।
रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत–
पृथ्वीसूर्ययोः मध्ये चन्द्रस्य छाया पातेन सूर्य ग्रहणं भवति।
सूर्य: पूर्वदिशायाम् उदेति पश्चिमदिशि च ______ गच्छति।
सूर्य: अचल: पृथिवी च ______।
सन्धिविच्छेद कुरूत −
कालातिगामिनी - ______ + ______
अधेलिखितपदानां विपरीतार्थकपदानि लिखत–
उदयः - ______
अधेलिखितपदानां विपरीतार्थकपदानि लिखत–
अचलः -______
अधेलिखितपदानां विपरीतार्थकपदानि लिखत–
आकाशस्य - ______
अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–
वसुन्धरा - ______
अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–
समीपम् - ______
अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–
गणनम् - ______
अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–
परितः - ______
अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–
वैज्ञानिकः - ______