English

अधेलिखितपदानां विपरीतार्थकपदानि लिखत– उदयः - - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

अधेलिखितपदानां विपरीतार्थकपदानि लिखत–

उदयः - ______

One Word/Term Answer

Solution

उदयः - अस्तम्

shaalaa.com
आर्यभटः
  Is there an error in this question or solution?
Chapter 14: आर्यभटः - अभ्यासः [Page 107]

APPEARS IN

NCERT Sanskrit - Ruchira Class 8
Chapter 14 आर्यभटः
अभ्यासः | Q 6. (अ) 1. | Page 107

RELATED QUESTIONS

प्रथमोपग्रहस्यं नाम आर्यभटः इति कथं कृतम्?


रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत–

पृथिवी स्थिरा वर्तते इति परम्परया प्रचलिता रूढिः।


रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत–

समाजे नूतनविचाराणाम् स्वीकरणे प्रायः सामान्यजनाः काठिन्यमनुभवन्ति।


सूर्य: पूर्वदिशायाम् उदेति पश्चिमदिशि च ______ गच्छति।


______ स्वकीये अक्षे घूर्णति।


नौकायाम् उपविष्ट: मानव: ______ स्थिरामनुभवति।


सन्धिविच्छेद कुरूत −

सूर्याचल: - ______ +______


सन्धिविच्छेद कुरूत −

तथैव - ______+ ______


सन्धिविच्छेद कुरूत −

कालातिगामिनी - ______ + ______


अधेलिखितपदानां विपरीतार्थकपदानि लिखत–

अचलः -______


अधेलिखितपदानां विपरीतार्थकपदानि लिखत–

अन्धकारः- ______


अधेलिखितपदानां विपरीतार्थकपदानि लिखत–

आकाशस्य - ______


अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–

इदानीम् - ______


अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–

गणनम् - ______


अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–

निकषा - ______


अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–

उपविष्टः - ______


अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–

कर्मभूमिः - ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×