English

नौकायाम् उपविष्ट: मानव: ______ स्थिरामनुभवति। - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

नौकायाम् उपविष्ट: मानव: ______ स्थिरामनुभवति।

Options

  • नौकाम्

  • पृथिवी

  • तदा

  • चला

  • अस्तं

MCQ
Fill in the Blanks

Solution

नौकायाम् उपविष्ट: मानव: नौकाम् स्थिरामनुभवति।

shaalaa.com
आर्यभटः
  Is there an error in this question or solution?
Chapter 14: आर्यभटः - अभ्यासः [Page 106]

APPEARS IN

NCERT Sanskrit - Ruchira Class 8
Chapter 14 आर्यभटः
अभ्यासः | Q 4. (ङ) | Page 106

RELATED QUESTIONS

सूर्यः कस्यां दिशायाम् उदेति?


 अस्माकं प्रथमोपग्रहस्य नाम किम् अस्ति?


चन्द्रग्रहणं कथं भवति?


प्रथमोपग्रहस्यं नाम आर्यभटः इति कथं कृतम्?


रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत–

सर्यू: पश्चिमायां दिशायाम् अस्तं गच्छति।


रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत–

समाजे नूतनविचाराणाम् स्वीकरणे प्रायः सामान्यजनाः काठिन्यमनुभवन्ति।


 सूर्य: अचल: पृथिवी च ______। 


______ स्वकीये अक्षे घूर्णति।


सन्धिविच्छेद कुरूत −

सूर्याचल: - ______ +______


सन्धिविच्छेद कुरूत −

कालातिगामिनी - ______ + ______


अधेलिखितपदानां विपरीतार्थकपदानि लिखत–

अचलः -______


अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–

इदानीम् - ______


अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–

वसुन्धरा -  ______


अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–

समीपम् - ______


अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–

गणनम् - ______


अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–

निकषा - ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×