Advertisements
Advertisements
Question
यदा पृथिव्या: छाया पातेन चन्द्रस्य प्रकाश: अवरूध्यते ______ चन्द्रग्रहण भवति।
Options
नौकाम्
पृथिवी
तदा
चला
अस्तं
Solution
यदा पृथिव्या: छाया पातेन चन्द्रस्य प्रकाश: अवरूध्यते तदा चन्द्रग्रहण भवति।
APPEARS IN
RELATED QUESTIONS
सूर्यः कस्यां दिशायाम् उदेति?
आर्यभटेन क: ग्रन्थ: रचित:?
कः सुस्थापितः सिद्धांत?
चन्द्रग्रहणं कथं भवति?
आर्यभटस्य विरोध: किमर्थमभवत्?
रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत–
पृथ्वीसूर्ययोः मध्ये चन्द्रस्य छाया पातेन सूर्य ग्रहणं भवति।
रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत–
आर्यभटस्य योगदानं गणितज्योतिष संबद्ध: वर्तते।
______ स्वकीये अक्षे घूर्णति।
नौकायाम् उपविष्ट: मानव: ______ स्थिरामनुभवति।
सन्धिविच्छेद कुरूत −
कालातिगामिनी - ______ + ______
सन्धिविच्छेद कुरूत −
प्रथमोपग्रहस्य - ______ + ______
अधेलिखितपदानां विपरीतार्थकपदानि लिखत–
उदयः - ______
अधेलिखितपदानां विपरीतार्थकपदानि लिखत–
आकाशस्य - ______
अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–
संसारे - ______
अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–
इदानीम् - ______
अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–
वसुन्धरा - ______
अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–
समीपम् - ______
अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–
गणनम् - ______
अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–
निकषा - ______
अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–
परितः - ______