हिंदी

नौकायाम् उपविष्ट: मानव: ______ स्थिरामनुभवति। - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

नौकायाम् उपविष्ट: मानव: ______ स्थिरामनुभवति।

विकल्प

  • नौकाम्

  • पृथिवी

  • तदा

  • चला

  • अस्तं

MCQ
रिक्त स्थान भरें

उत्तर

नौकायाम् उपविष्ट: मानव: नौकाम् स्थिरामनुभवति।

shaalaa.com
आर्यभटः
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 14: आर्यभटः - अभ्यासः [पृष्ठ १०६]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 8
अध्याय 14 आर्यभटः
अभ्यासः | Q 4. (ङ) | पृष्ठ १०६

संबंधित प्रश्न

सूर्यः कस्यां दिशायाम् उदेति?


आर्यभटस्य वेधशाला कुत्र आसीत्?


महान गणितज्ञ: ज्योतिविच्च क: अस्ति?


आर्यभटेन क: ग्रन्थ: रचित:?


 अस्माकं प्रथमोपग्रहस्य नाम किम् अस्ति?


प्रथमोपग्रहस्यं नाम आर्यभटः इति कथं कृतम्?


रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत–

सर्यू: पश्चिमायां दिशायाम् अस्तं गच्छति।


______ स्वकीये अक्षे घूर्णति।


यदा पृथिव्या: छाया पातेन चन्द्रस्य प्रकाश: अवरूध्यते ______ चन्द्रग्रहण भवति।


सन्धिविच्छेद कुरूत −

कालातिगामिनी - ______ + ______


अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–

संसारे - ______


अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–

इदानीम् - ______


अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–

राक्षसौ - ______


अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–

साम्प्रतम् - ______


अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–

निकषा - ______


अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–

परितः - ______


अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–

उपविष्टः - ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×