हिंदी

रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत– सर्यू: पश्चिमायां दिशायाम् अस्तं गच्छति। - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत–

सर्यू: पश्चिमायां दिशायाम् अस्तं गच्छति।

एक पंक्ति में उत्तर

उत्तर

सूर्यः कस्यां दिशायाम् अस्तं गच्छति?

shaalaa.com
आर्यभटः
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 14: आर्यभटः - अभ्यासः [पृष्ठ १०६]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 8
अध्याय 14 आर्यभटः
अभ्यासः | Q 3. (क) | पृष्ठ १०६

संबंधित प्रश्न

आर्यभटस्य वेधशाला कुत्र आसीत्?


महान गणितज्ञ: ज्योतिविच्च क: अस्ति?


आर्यभटेन क: ग्रन्थ: रचित:?


 अस्माकं प्रथमोपग्रहस्य नाम किम् अस्ति?


चन्द्रग्रहणं कथं भवति?


रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत–

समाजे नूतनविचाराणाम् स्वीकरणे प्रायः सामान्यजनाः काठिन्यमनुभवन्ति।


रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत–

पृथ्वीसूर्ययोः मध्ये चन्द्रस्य छाया पातेन सूर्य ग्रहणं भवति।


सूर्य: पूर्वदिशायाम् उदेति पश्चिमदिशि च ______ गच्छति।


 सूर्य: अचल: पृथिवी च ______। 


नौकायाम् उपविष्ट: मानव: ______ स्थिरामनुभवति।


सन्धिविच्छेद कुरूत −

सूर्याचल: - ______ +______


अधेलिखितपदानां विपरीतार्थकपदानि लिखत–

अचलः -______


अधेलिखितपदानां विपरीतार्थकपदानि लिखत–

अन्धकारः- ______


अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–

गणनम् - ______


अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–

निकषा - ______


अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–

परितः - ______


अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–

कर्मभूमिः - ______


अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–

वैज्ञानिकः - ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×