हिंदी

महान गणितज्ञ: ज्योतिविच्च क: अस्ति? - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

महान गणितज्ञ: ज्योतिविच्च क: अस्ति?

एक शब्द/वाक्यांश उत्तर

उत्तर

आर्यभट: ।

shaalaa.com
आर्यभटः
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 14: आर्यभटः - अभ्यासः [पृष्ठ १०५]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 8
अध्याय 14 आर्यभटः
अभ्यासः | Q 1. (ग) | पृष्ठ १०५

संबंधित प्रश्न

आर्यभटस्य वेधशाला कुत्र आसीत्?


आर्यभटेन क: ग्रन्थ: रचित:?


आर्यभटस्य विरोध: किमर्थमभवत्?


रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत–

सर्यू: पश्चिमायां दिशायाम् अस्तं गच्छति।


रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत–

पृथिवी स्थिरा वर्तते इति परम्परया प्रचलिता रूढिः।


रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत–

पृथ्वीसूर्ययोः मध्ये चन्द्रस्य छाया पातेन सूर्य ग्रहणं भवति।


 सूर्य: अचल: पृथिवी च ______। 


______ स्वकीये अक्षे घूर्णति।


सन्धिविच्छेद कुरूत −

तथैव - ______+ ______


सन्धिविच्छेद कुरूत −

कालातिगामिनी - ______ + ______


अधेलिखितपदानां विपरीतार्थकपदानि लिखत–

उदयः - ______


अधेलिखितपदानां विपरीतार्थकपदानि लिखत–

स्थिरः -______


अधेलिखितपदानां विपरीतार्थकपदानि लिखत–

समादरः - ______


अधेलिखितपदानां विपरीतार्थकपदानि लिखत–

आकाशस्य - ______


अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–

संसारे - ______


अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–

इदानीम् - ______


अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–

वसुन्धरा -  ______


अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–

परितः - ______


अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–

कर्मभूमिः - ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×