Advertisements
Advertisements
प्रश्न
अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–
वसुन्धरा - ______
उत्तर
वसुन्धरा - पृथिवी
APPEARS IN
संबंधित प्रश्न
सूर्यः कस्यां दिशायाम् उदेति?
आर्यभटेन क: ग्रन्थ: रचित:?
प्रथमोपग्रहस्यं नाम आर्यभटः इति कथं कृतम्?
रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत–
सर्यू: पश्चिमायां दिशायाम् अस्तं गच्छति।
सूर्य: पूर्वदिशायाम् उदेति पश्चिमदिशि च ______ गच्छति।
यदा पृथिव्या: छाया पातेन चन्द्रस्य प्रकाश: अवरूध्यते ______ चन्द्रग्रहण भवति।
सन्धिविच्छेद कुरूत −
ग्रन्थोऽयम् - ______ + ______
सन्धिविच्छेद कुरूत −
तथैव - ______+ ______
सन्धिविच्छेद कुरूत −
कालातिगामिनी - ______ + ______
अधेलिखितपदानां विपरीतार्थकपदानि लिखत–
उदयः - ______
अधेलिखितपदानां विपरीतार्थकपदानि लिखत–
समादरः - ______
अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–
संसारे - ______
अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–
समीपम् - ______
अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–
निकषा - ______
अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–
परितः - ______
अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–
कर्मभूमिः - ______