मराठी

अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत– वसुन्धरा - ______ - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–

वसुन्धरा -  ______

एक शब्द/वाक्यांश उत्तर

उत्तर

वसुन्धरा -  पृथिवी

shaalaa.com
आर्यभटः
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 14: आर्यभटः - अभ्यासः [पृष्ठ १०७]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 8
पाठ 14 आर्यभटः
अभ्यासः | Q 6. (आ) 3. | पृष्ठ १०७

संबंधित प्रश्‍न

महान गणितज्ञ: ज्योतिविच्च क: अस्ति?


आर्यभटेन क: ग्रन्थ: रचित:?


रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत–

सर्यू: पश्चिमायां दिशायाम् अस्तं गच्छति।


रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत–

पृथिवी स्थिरा वर्तते इति परम्परया प्रचलिता रूढिः।


रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत–

पृथ्वीसूर्ययोः मध्ये चन्द्रस्य छाया पातेन सूर्य ग्रहणं भवति।


रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत–

आर्यभटस्य योगदानं गणितज्योतिष संबद्ध: वर्तते।


 सूर्य: अचल: पृथिवी च ______। 


सन्धिविच्छेद कुरूत −

तथैव - ______+ ______


सन्धिविच्छेद कुरूत −

कालातिगामिनी - ______ + ______


अधेलिखितपदानां विपरीतार्थकपदानि लिखत–

अन्धकारः- ______


अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–

संसारे - ______


अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–

इदानीम् - ______


अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–

राक्षसौ - ______


अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–

साम्प्रतम् - ______


अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–

परितः - ______


अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–

उपविष्टः - ______


अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–

वैज्ञानिकः - ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×