मराठी

सूर्य: अचल: पृथिवी च ______। - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

 सूर्य: अचल: पृथिवी च ______। 

पर्याय

  • नौकाम्

  • पृथिवी

  • तदा

  • चला

  • अस्तं

MCQ
रिकाम्या जागा भरा

उत्तर

सूर्य: अचल: पृथिवी च चला

shaalaa.com
आर्यभटः
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 14: आर्यभटः - अभ्यासः [पृष्ठ १०६]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 8
पाठ 14 आर्यभटः
अभ्यासः | Q 4. (ख) | पृष्ठ १०६

संबंधित प्रश्‍न

सूर्यः कस्यां दिशायाम् उदेति?


आर्यभटस्य वेधशाला कुत्र आसीत्?


आर्यभटेन क: ग्रन्थ: रचित:?


चन्द्रग्रहणं कथं भवति?


आर्यभटस्य विरोध: किमर्थमभवत्?


सूर्यग्रहणं कथं दृश्यते?


रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत–

पृथिवी स्थिरा वर्तते इति परम्परया प्रचलिता रूढिः।


रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत–

समाजे नूतनविचाराणाम् स्वीकरणे प्रायः सामान्यजनाः काठिन्यमनुभवन्ति।


सूर्य: पूर्वदिशायाम् उदेति पश्चिमदिशि च ______ गच्छति।


यदा पृथिव्या: छाया पातेन चन्द्रस्य प्रकाश: अवरूध्यते ______ चन्द्रग्रहण भवति।


नौकायाम् उपविष्ट: मानव: ______ स्थिरामनुभवति।


सन्धिविच्छेद कुरूत −

सूर्याचल: - ______ +______


सन्धिविच्छेद कुरूत −

तथैव - ______+ ______


अधेलिखितपदानां विपरीतार्थकपदानि लिखत–

उदयः - ______


अधेलिखितपदानां विपरीतार्थकपदानि लिखत–

आकाशस्य - ______


अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–

संसारे - ______


अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–

वसुन्धरा -  ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×