मराठी

अधेलिखितपदानां विपरीतार्थकपदानि लिखत– आकाशस्य - ______ - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

अधेलिखितपदानां विपरीतार्थकपदानि लिखत–

आकाशस्य - ______

एक शब्द/वाक्यांश उत्तर

उत्तर

आकाशस्य - प्रुथिव्याः

shaalaa.com
आर्यभटः
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 14: आर्यभटः - अभ्यासः [पृष्ठ १०७]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 8
पाठ 14 आर्यभटः
अभ्यासः | Q 6. (अ) 6. | पृष्ठ १०७

संबंधित प्रश्‍न

सूर्यः कस्यां दिशायाम् उदेति?


आर्यभटस्य वेधशाला कुत्र आसीत्?


महान गणितज्ञ: ज्योतिविच्च क: अस्ति?


 अस्माकं प्रथमोपग्रहस्य नाम किम् अस्ति?


कः सुस्थापितः सिद्धांत?


आर्यभटस्य विरोध: किमर्थमभवत्?


सूर्यग्रहणं कथं दृश्यते?


______ स्वकीये अक्षे घूर्णति।


यदा पृथिव्या: छाया पातेन चन्द्रस्य प्रकाश: अवरूध्यते ______ चन्द्रग्रहण भवति।


सन्धिविच्छेद कुरूत −

कालातिगामिनी - ______ + ______


अधेलिखितपदानां विपरीतार्थकपदानि लिखत–

अचलः -______


अधेलिखितपदानां विपरीतार्थकपदानि लिखत–

समादरः - ______


अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–

वसुन्धरा -  ______


अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–

समीपम् - ______


अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–

राक्षसौ - ______


अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–

निकषा - ______


अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–

परितः - ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×