मराठी

कः सुस्थापितः सिद्धांत? - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

कः सुस्थापितः सिद्धांत?

एका वाक्यात उत्तर

उत्तर

सूर्यः अचलः पृथिवी च चला। सा च पृथिवी स्वकीये अक्षे घूर्णेति इति साम्प्रतं सुस्थापितः सिद्धान्तः।

shaalaa.com
आर्यभटः
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 14: आर्यभटः - अभ्यासः [पृष्ठ १०५]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 8
पाठ 14 आर्यभटः
अभ्यासः | Q 2. (क) | पृष्ठ १०५

संबंधित प्रश्‍न

सूर्यः कस्यां दिशायाम् उदेति?


 अस्माकं प्रथमोपग्रहस्य नाम किम् अस्ति?


चन्द्रग्रहणं कथं भवति?


प्रथमोपग्रहस्यं नाम आर्यभटः इति कथं कृतम्?


रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत–

पृथिवी स्थिरा वर्तते इति परम्परया प्रचलिता रूढिः।


रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत–

आर्यभटस्य योगदानं गणितज्योतिष संबद्ध: वर्तते।


______ स्वकीये अक्षे घूर्णति।


सन्धिविच्छेद कुरूत −

प्रथमोपग्रहस्य - ______ + ______


अधेलिखितपदानां विपरीतार्थकपदानि लिखत–

उदयः - ______


अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–

संसारे - ______


अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–

इदानीम् - ______


अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–

वसुन्धरा -  ______


अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–

समीपम् - ______


अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–

गणनम् - ______


अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–

साम्प्रतम् - ______


अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–

निकषा - ______


अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–

परितः - ______


अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–

उपविष्टः - ______


अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–

कर्मभूमिः - ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×