मराठी

अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत– कर्मभूमिः - ______ - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–

कर्मभूमिः - ______

एका वाक्यात उत्तर

उत्तर

कर्मभूमिः -  भारतमिति कर्मभूमिरियम्।

shaalaa.com
आर्यभटः
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 14: आर्यभटः - अभ्यासः [पृष्ठ १०७]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 8
पाठ 14 आर्यभटः
अभ्यासः | Q 7.5 | पृष्ठ १०७

संबंधित प्रश्‍न

आर्यभटस्य वेधशाला कुत्र आसीत्?


 अस्माकं प्रथमोपग्रहस्य नाम किम् अस्ति?


चन्द्रग्रहणं कथं भवति?


सूर्यग्रहणं कथं दृश्यते?


रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत–

समाजे नूतनविचाराणाम् स्वीकरणे प्रायः सामान्यजनाः काठिन्यमनुभवन्ति।


सूर्य: पूर्वदिशायाम् उदेति पश्चिमदिशि च ______ गच्छति।


यदा पृथिव्या: छाया पातेन चन्द्रस्य प्रकाश: अवरूध्यते ______ चन्द्रग्रहण भवति।


नौकायाम् उपविष्ट: मानव: ______ स्थिरामनुभवति।


सन्धिविच्छेद कुरूत −

ग्रन्थोऽयम् - ______ + ______


सन्धिविच्छेद कुरूत −

प्रथमोपग्रहस्य - ______ + ______


अधेलिखितपदानां विपरीतार्थकपदानि लिखत–

अचलः -______


अधेलिखितपदानां विपरीतार्थकपदानि लिखत–

स्थिरः -______


अधेलिखितपदानां विपरीतार्थकपदानि लिखत–

समादरः - ______


अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–

वसुन्धरा -  ______


अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–

गणनम् - ______


अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–

उपविष्टः - ______


अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–

वैज्ञानिकः - ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×