Advertisements
Advertisements
प्रश्न
सन्धिविच्छेद कुरूत −
प्रथमोपग्रहस्य - ______ + ______
उत्तर
प्रथमोपग्रहस्य - प्रथम + उपग्रहस्य
APPEARS IN
संबंधित प्रश्न
सूर्यः कस्यां दिशायाम् उदेति?
आर्यभटस्य वेधशाला कुत्र आसीत्?
अस्माकं प्रथमोपग्रहस्य नाम किम् अस्ति?
चन्द्रग्रहणं कथं भवति?
आर्यभटस्य विरोध: किमर्थमभवत्?
प्रथमोपग्रहस्यं नाम आर्यभटः इति कथं कृतम्?
रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत–
सर्यू: पश्चिमायां दिशायाम् अस्तं गच्छति।
रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत–
समाजे नूतनविचाराणाम् स्वीकरणे प्रायः सामान्यजनाः काठिन्यमनुभवन्ति।
यदा पृथिव्या: छाया पातेन चन्द्रस्य प्रकाश: अवरूध्यते ______ चन्द्रग्रहण भवति।
सन्धिविच्छेद कुरूत −
ग्रन्थोऽयम् - ______ + ______
सन्धिविच्छेद कुरूत −
सूर्याचल: - ______ +______
सन्धिविच्छेद कुरूत −
तथैव - ______+ ______
अधेलिखितपदानां विपरीतार्थकपदानि लिखत–
अचलः -______
अधेलिखितपदानां विपरीतार्थकपदानि लिखत–
आकाशस्य - ______
अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–
संसारे - ______
अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–
समीपम् - ______
अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–
राक्षसौ - ______
अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–
साम्प्रतम् - ______
अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–
वैज्ञानिकः - ______