मराठी

सन्धिविच्छेद कुरूत − तथैव - ______+ ______ - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

सन्धिविच्छेद कुरूत −

तथैव - ______+ ______

रिकाम्या जागा भरा

उत्तर

तथैव - तथा + इव

shaalaa.com
आर्यभटः
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 14: आर्यभटः - अभ्यासः [पृष्ठ १०६]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 8
पाठ 14 आर्यभटः
अभ्यासः | Q 5. (ग) | पृष्ठ १०६

संबंधित प्रश्‍न

आर्यभटस्य वेधशाला कुत्र आसीत्?


महान गणितज्ञ: ज्योतिविच्च क: अस्ति?


आर्यभटेन क: ग्रन्थ: रचित:?


कः सुस्थापितः सिद्धांत?


रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत–

सर्यू: पश्चिमायां दिशायाम् अस्तं गच्छति।


रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत–

पृथिवी स्थिरा वर्तते इति परम्परया प्रचलिता रूढिः।


रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत–

आर्यभटस्य योगदानं गणितज्योतिष संबद्ध: वर्तते।


नौकायाम् उपविष्ट: मानव: ______ स्थिरामनुभवति।


अधेलिखितपदानां विपरीतार्थकपदानि लिखत–

उदयः - ______


अधेलिखितपदानां विपरीतार्थकपदानि लिखत–

अचलः -______


अधेलिखितपदानां विपरीतार्थकपदानि लिखत–

अन्धकारः- ______


अधेलिखितपदानां विपरीतार्थकपदानि लिखत–

स्थिरः -______


अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–

संसारे - ______


अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–

इदानीम् - ______


अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–

वसुन्धरा -  ______


अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–

गणनम् - ______


अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–

निकषा - ______


अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–

परितः - ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×