मराठी

अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत– इदानीम् - ______ - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–

इदानीम् - ______

एक शब्द/वाक्यांश उत्तर

उत्तर

इदानीम् - साम्प्रतम्

shaalaa.com
आर्यभटः
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 14: आर्यभटः - अभ्यासः [पृष्ठ १०७]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 8
पाठ 14 आर्यभटः
अभ्यासः | Q 6. (आ) 2. | पृष्ठ १०७

संबंधित प्रश्‍न

आर्यभटस्य वेधशाला कुत्र आसीत्?


महान गणितज्ञ: ज्योतिविच्च क: अस्ति?


 अस्माकं प्रथमोपग्रहस्य नाम किम् अस्ति?


आर्यभटस्य विरोध: किमर्थमभवत्?


सूर्यग्रहणं कथं दृश्यते?


प्रथमोपग्रहस्यं नाम आर्यभटः इति कथं कृतम्?


रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत–

समाजे नूतनविचाराणाम् स्वीकरणे प्रायः सामान्यजनाः काठिन्यमनुभवन्ति।


रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत–

आर्यभटस्य योगदानं गणितज्योतिष संबद्ध: वर्तते।


सूर्य: पूर्वदिशायाम् उदेति पश्चिमदिशि च ______ गच्छति।


______ स्वकीये अक्षे घूर्णति।


नौकायाम् उपविष्ट: मानव: ______ स्थिरामनुभवति।


सन्धिविच्छेद कुरूत −

ग्रन्थोऽयम् - ______ + ______


सन्धिविच्छेद कुरूत −

प्रथमोपग्रहस्य - ______ + ______


अधेलिखितपदानां विपरीतार्थकपदानि लिखत–

अन्धकारः- ______


अधेलिखितपदानां विपरीतार्थकपदानि लिखत–

समादरः - ______


अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–

समीपम् - ______


अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–

निकषा - ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×