Advertisements
Advertisements
प्रश्न
रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत–
पृथिवी स्थिरा वर्तते इति परम्परया प्रचलिता रूढिः।
उत्तर
पृथिवी स्थिरा वर्तते इति कथं प्रचलिता रूढिः?
APPEARS IN
संबंधित प्रश्न
सूर्यः कस्यां दिशायाम् उदेति?
आर्यभटस्य वेधशाला कुत्र आसीत्?
आर्यभटेन क: ग्रन्थ: रचित:?
अस्माकं प्रथमोपग्रहस्य नाम किम् अस्ति?
आर्यभटस्य विरोध: किमर्थमभवत्?
रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत–
सर्यू: पश्चिमायां दिशायाम् अस्तं गच्छति।
सूर्य: अचल: पृथिवी च ______।
______ स्वकीये अक्षे घूर्णति।
नौकायाम् उपविष्ट: मानव: ______ स्थिरामनुभवति।
अधेलिखितपदानां विपरीतार्थकपदानि लिखत–
उदयः - ______
अधेलिखितपदानां विपरीतार्थकपदानि लिखत–
आकाशस्य - ______
अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–
संसारे - ______
अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–
गणनम् - ______
अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–
साम्प्रतम् - ______
अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–
परितः - ______