हिंदी

अधेलिखितपदानां विपरीतार्थकपदानि लिखत– आकाशस्य - ______ - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

अधेलिखितपदानां विपरीतार्थकपदानि लिखत–

आकाशस्य - ______

एक शब्द/वाक्यांश उत्तर

उत्तर

आकाशस्य - प्रुथिव्याः

shaalaa.com
आर्यभटः
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 14: आर्यभटः - अभ्यासः [पृष्ठ १०७]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 8
अध्याय 14 आर्यभटः
अभ्यासः | Q 6. (अ) 6. | पृष्ठ १०७

संबंधित प्रश्न

सूर्यः कस्यां दिशायाम् उदेति?


महान गणितज्ञ: ज्योतिविच्च क: अस्ति?


कः सुस्थापितः सिद्धांत?


चन्द्रग्रहणं कथं भवति?


आर्यभटस्य विरोध: किमर्थमभवत्?


सूर्यग्रहणं कथं दृश्यते?


______ स्वकीये अक्षे घूर्णति।


यदा पृथिव्या: छाया पातेन चन्द्रस्य प्रकाश: अवरूध्यते ______ चन्द्रग्रहण भवति।


नौकायाम् उपविष्ट: मानव: ______ स्थिरामनुभवति।


सन्धिविच्छेद कुरूत −

ग्रन्थोऽयम् - ______ + ______


सन्धिविच्छेद कुरूत −

सूर्याचल: - ______ +______


सन्धिविच्छेद कुरूत −

कालातिगामिनी - ______ + ______


अधेलिखितपदानां विपरीतार्थकपदानि लिखत–

अचलः -______


अधेलिखितपदानां विपरीतार्थकपदानि लिखत–

समादरः - ______


अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–

समीपम् - ______


अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–

साम्प्रतम् - ______


अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–

उपविष्टः - ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×