Advertisements
Advertisements
प्रश्न
चन्द्रग्रहणं कथं भवति?
उत्तर
यदा पृथिव्याः छायापातेन चन्द्रस्य प्रकाशः अवरुध्यते तदा चन्द्रग्रहणं भवति।
APPEARS IN
संबंधित प्रश्न
आर्यभटेन क: ग्रन्थ: रचित:?
अस्माकं प्रथमोपग्रहस्य नाम किम् अस्ति?
कः सुस्थापितः सिद्धांत?
सूर्यग्रहणं कथं दृश्यते?
सूर्य: अचल: पृथिवी च ______।
सन्धिविच्छेद कुरूत −
ग्रन्थोऽयम् - ______ + ______
सन्धिविच्छेद कुरूत −
सूर्याचल: - ______ +______
सन्धिविच्छेद कुरूत −
तथैव - ______+ ______
सन्धिविच्छेद कुरूत −
प्रथमोपग्रहस्य - ______ + ______
अधेलिखितपदानां विपरीतार्थकपदानि लिखत–
स्थिरः -______
अधेलिखितपदानां विपरीतार्थकपदानि लिखत–
समादरः - ______
अधेलिखितपदानां विपरीतार्थकपदानि लिखत–
आकाशस्य - ______
अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–
संसारे - ______
अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–
वसुन्धरा - ______
अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–
समीपम् - ______
अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–
उपविष्टः - ______
अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–
वैज्ञानिकः - ______