Advertisements
Advertisements
प्रश्न
अधेलिखितपदानां विपरीतार्थकपदानि लिखत–
स्थिरः -______
उत्तर १
स्थिरः - अस्थिरः
उत्तर २
स्थिरः - गतिशीलः
APPEARS IN
संबंधित प्रश्न
आर्यभटस्य वेधशाला कुत्र आसीत्?
आर्यभटेन क: ग्रन्थ: रचित:?
अस्माकं प्रथमोपग्रहस्य नाम किम् अस्ति?
आर्यभटस्य विरोध: किमर्थमभवत्?
रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत–
पृथ्वीसूर्ययोः मध्ये चन्द्रस्य छाया पातेन सूर्य ग्रहणं भवति।
सूर्य: पूर्वदिशायाम् उदेति पश्चिमदिशि च ______ गच्छति।
सूर्य: अचल: पृथिवी च ______।
नौकायाम् उपविष्ट: मानव: ______ स्थिरामनुभवति।
अधेलिखितपदानां विपरीतार्थकपदानि लिखत–
उदयः - ______
अधेलिखितपदानां विपरीतार्थकपदानि लिखत–
अचलः -______
अधेलिखितपदानां विपरीतार्थकपदानि लिखत–
अन्धकारः- ______
अधेलिखितपदानां विपरीतार्थकपदानि लिखत–
समादरः - ______
अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–
समीपम् - ______
अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–
गणनम् - ______
अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–
साम्प्रतम् - ______
अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–
परितः - ______
अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–
उपविष्टः - ______
अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–
कर्मभूमिः - ______