हिंदी

अधेलिखितपदानां विपरीतार्थकपदानि लिखत– स्थिरः -______ - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

अधेलिखितपदानां विपरीतार्थकपदानि लिखत–

स्थिरः -______

एक शब्द/वाक्यांश उत्तर

उत्तर १

स्थिरः - अस्थिरः

shaalaa.com

उत्तर २

स्थिरः - गतिशीलः

shaalaa.com
आर्यभटः
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 14: आर्यभटः - अभ्यासः [पृष्ठ १०७]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 8
अध्याय 14 आर्यभटः
अभ्यासः | Q 6. (अ) 4. | पृष्ठ १०७

संबंधित प्रश्न

आर्यभटस्य वेधशाला कुत्र आसीत्?


आर्यभटेन क: ग्रन्थ: रचित:?


 अस्माकं प्रथमोपग्रहस्य नाम किम् अस्ति?


आर्यभटस्य विरोध: किमर्थमभवत्?


रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत–

पृथ्वीसूर्ययोः मध्ये चन्द्रस्य छाया पातेन सूर्य ग्रहणं भवति।


सूर्य: पूर्वदिशायाम् उदेति पश्चिमदिशि च ______ गच्छति।


 सूर्य: अचल: पृथिवी च ______। 


नौकायाम् उपविष्ट: मानव: ______ स्थिरामनुभवति।


अधेलिखितपदानां विपरीतार्थकपदानि लिखत–

उदयः - ______


अधेलिखितपदानां विपरीतार्थकपदानि लिखत–

अचलः -______


अधेलिखितपदानां विपरीतार्थकपदानि लिखत–

अन्धकारः- ______


अधेलिखितपदानां विपरीतार्थकपदानि लिखत–

समादरः - ______


अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–

समीपम् - ______


अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–

गणनम् - ______


अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–

साम्प्रतम् - ______


अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–

परितः - ______


अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–

उपविष्टः - ______


अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–

कर्मभूमिः - ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×