Advertisements
Advertisements
प्रश्न
अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–
उपविष्टः - ______
उत्तर
उपविष्टः - आसनम् उपविष्टः स आत्मानं राजानं मन्यते।
APPEARS IN
संबंधित प्रश्न
आर्यभटस्य वेधशाला कुत्र आसीत्?
महान गणितज्ञ: ज्योतिविच्च क: अस्ति?
आर्यभटस्य विरोध: किमर्थमभवत्?
सूर्यग्रहणं कथं दृश्यते?
रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत–
सर्यू: पश्चिमायां दिशायाम् अस्तं गच्छति।
रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत–
पृथिवी स्थिरा वर्तते इति परम्परया प्रचलिता रूढिः।
रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत–
आर्यभटस्य योगदानं गणितज्योतिष संबद्ध: वर्तते।
सूर्य: पूर्वदिशायाम् उदेति पश्चिमदिशि च ______ गच्छति।
______ स्वकीये अक्षे घूर्णति।
सन्धिविच्छेद कुरूत −
ग्रन्थोऽयम् - ______ + ______
सन्धिविच्छेद कुरूत −
प्रथमोपग्रहस्य - ______ + ______
अधेलिखितपदानां विपरीतार्थकपदानि लिखत–
अन्धकारः- ______
अधेलिखितपदानां विपरीतार्थकपदानि लिखत–
स्थिरः -______
अधेलिखितपदानां विपरीतार्थकपदानि लिखत–
समादरः - ______
अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–
संसारे - ______
अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–
वसुन्धरा - ______
अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–
गणनम् - ______
अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–
राक्षसौ - ______