Advertisements
Advertisements
प्रश्न
रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत–
आर्यभटस्य योगदानं गणितज्योतिष संबद्ध: वर्तते।
उत्तर
आर्यभटस्य योगदानं किं संबद्धः वर्तते?
APPEARS IN
संबंधित प्रश्न
आर्यभटस्य वेधशाला कुत्र आसीत्?
महान गणितज्ञ: ज्योतिविच्च क: अस्ति?
कः सुस्थापितः सिद्धांत?
चन्द्रग्रहणं कथं भवति?
आर्यभटस्य विरोध: किमर्थमभवत्?
सूर्यग्रहणं कथं दृश्यते?
रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत–
पृथिवी स्थिरा वर्तते इति परम्परया प्रचलिता रूढिः।
रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत–
पृथ्वीसूर्ययोः मध्ये चन्द्रस्य छाया पातेन सूर्य ग्रहणं भवति।
सूर्य: पूर्वदिशायाम् उदेति पश्चिमदिशि च ______ गच्छति।
सन्धिविच्छेद कुरूत −
ग्रन्थोऽयम् - ______ + ______
सन्धिविच्छेद कुरूत −
प्रथमोपग्रहस्य - ______ + ______
अधेलिखितपदानां विपरीतार्थकपदानि लिखत–
उदयः - ______
अधेलिखितपदानां विपरीतार्थकपदानि लिखत–
अचलः -______
अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–
गणनम् - ______
अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–
राक्षसौ - ______
अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–
साम्प्रतम् - ______
अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–
परितः - ______
अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–
कर्मभूमिः - ______