Advertisements
Advertisements
प्रश्न
अधेलिखितपदानां विपरीतार्थकपदानि लिखत–
समादरः - ______
उत्तर
समादरः - विरोधः
APPEARS IN
संबंधित प्रश्न
आर्यभटेन क: ग्रन्थ: रचित:?
अस्माकं प्रथमोपग्रहस्य नाम किम् अस्ति?
कः सुस्थापितः सिद्धांत?
आर्यभटस्य विरोध: किमर्थमभवत्?
रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत–
पृथिवी स्थिरा वर्तते इति परम्परया प्रचलिता रूढिः।
रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत–
आर्यभटस्य योगदानं गणितज्योतिष संबद्ध: वर्तते।
______ स्वकीये अक्षे घूर्णति।
नौकायाम् उपविष्ट: मानव: ______ स्थिरामनुभवति।
सन्धिविच्छेद कुरूत −
सूर्याचल: - ______ +______
सन्धिविच्छेद कुरूत −
तथैव - ______+ ______
सन्धिविच्छेद कुरूत −
प्रथमोपग्रहस्य - ______ + ______
अधेलिखितपदानां विपरीतार्थकपदानि लिखत–
आकाशस्य - ______
अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–
संसारे - ______
अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–
इदानीम् - ______
अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–
साम्प्रतम् - ______
अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–
परितः - ______
अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–
वैज्ञानिकः - ______