Advertisements
Advertisements
प्रश्न
अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–
वैज्ञानिकः - ______
उत्तर
वैज्ञानिकः - वैज्ञानिकाः नवं नवं यन्त्रम् आविष्कुर्वन्ति।
APPEARS IN
संबंधित प्रश्न
आर्यभटस्य वेधशाला कुत्र आसीत्?
कः सुस्थापितः सिद्धांत?
रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत–
सर्यू: पश्चिमायां दिशायाम् अस्तं गच्छति।
रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत–
पृथिवी स्थिरा वर्तते इति परम्परया प्रचलिता रूढिः।
रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत–
पृथ्वीसूर्ययोः मध्ये चन्द्रस्य छाया पातेन सूर्य ग्रहणं भवति।
रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत–
आर्यभटस्य योगदानं गणितज्योतिष संबद्ध: वर्तते।
सूर्य: पूर्वदिशायाम् उदेति पश्चिमदिशि च ______ गच्छति।
यदा पृथिव्या: छाया पातेन चन्द्रस्य प्रकाश: अवरूध्यते ______ चन्द्रग्रहण भवति।
अधेलिखितपदानां विपरीतार्थकपदानि लिखत–
अचलः -______
अधेलिखितपदानां विपरीतार्थकपदानि लिखत–
समादरः - ______
अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–
संसारे - ______
अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–
इदानीम् - ______
अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–
वसुन्धरा - ______
अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–
साम्प्रतम् - ______
अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–
कर्मभूमिः - ______