Advertisements
Advertisements
प्रश्न
______ स्वकीये अक्षे घूर्णति।
विकल्प
नौकाम्
पृथिवी
तदा
चला
अस्तं
उत्तर
पृथिवी स्वकीये अक्षे घूर्णति।
APPEARS IN
संबंधित प्रश्न
सूर्यः कस्यां दिशायाम् उदेति?
महान गणितज्ञ: ज्योतिविच्च क: अस्ति?
आर्यभटेन क: ग्रन्थ: रचित:?
कः सुस्थापितः सिद्धांत?
चन्द्रग्रहणं कथं भवति?
सूर्यग्रहणं कथं दृश्यते?
प्रथमोपग्रहस्यं नाम आर्यभटः इति कथं कृतम्?
रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत–
सर्यू: पश्चिमायां दिशायाम् अस्तं गच्छति।
सूर्य: अचल: पृथिवी च ______।
यदा पृथिव्या: छाया पातेन चन्द्रस्य प्रकाश: अवरूध्यते ______ चन्द्रग्रहण भवति।
सन्धिविच्छेद कुरूत −
कालातिगामिनी - ______ + ______
सन्धिविच्छेद कुरूत −
प्रथमोपग्रहस्य - ______ + ______
अधेलिखितपदानां विपरीतार्थकपदानि लिखत–
अन्धकारः- ______
अधेलिखितपदानां विपरीतार्थकपदानि लिखत–
स्थिरः -______
अधेलिखितपदानां विपरीतार्थकपदानि लिखत–
आकाशस्य - ______
अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–
इदानीम् - ______
अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–
राक्षसौ - ______
अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–
निकषा - ______
अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–
परितः - ______