हिंदी

प्रथमोपग्रहस्यं नाम आर्यभटः इति कथं कृतम्? - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

प्रथमोपग्रहस्यं नाम आर्यभटः इति कथं कृतम्?

एक पंक्ति में उत्तर

उत्तर

आधुनिकवैज्ञानिकाः आर्यभटं प्रति समादरं प्रकटयन्तः प्रथमोपग्रहस्य नाम आर्यभट इति कृतम्।

shaalaa.com
आर्यभटः
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 14: आर्यभटः - अभ्यासः [पृष्ठ १०६]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 8
अध्याय 14 आर्यभटः
अभ्यासः | Q 2. (ङ) | पृष्ठ १०६

संबंधित प्रश्न

आर्यभटेन क: ग्रन्थ: रचित:?


 अस्माकं प्रथमोपग्रहस्य नाम किम् अस्ति?


कः सुस्थापितः सिद्धांत?


सूर्यग्रहणं कथं दृश्यते?


रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत–

पृथिवी स्थिरा वर्तते इति परम्परया प्रचलिता रूढिः।


______ स्वकीये अक्षे घूर्णति।


यदा पृथिव्या: छाया पातेन चन्द्रस्य प्रकाश: अवरूध्यते ______ चन्द्रग्रहण भवति।


सन्धिविच्छेद कुरूत −

कालातिगामिनी - ______ + ______


अधेलिखितपदानां विपरीतार्थकपदानि लिखत–

अन्धकारः- ______


अधेलिखितपदानां विपरीतार्थकपदानि लिखत–

स्थिरः -______


अधेलिखितपदानां विपरीतार्थकपदानि लिखत–

समादरः - ______


अधेलिखितपदानां विपरीतार्थकपदानि लिखत–

आकाशस्य - ______


अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–

इदानीम् - ______


अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–

गणनम् - ______


अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–

साम्प्रतम् - ______


अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–

परितः - ______


अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–

उपविष्टः - ______


अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–

कर्मभूमिः - ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×