English

आर्यभटस्य वेधशाला कुत्र आसीत्? - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

आर्यभटस्य वेधशाला कुत्र आसीत्?

One Word/Term Answer

Solution

 पाटलीपुत्रे।

shaalaa.com
आर्यभटः
  Is there an error in this question or solution?
Chapter 14: आर्यभटः - अभ्यासः [Page 105]

APPEARS IN

NCERT Sanskrit - Ruchira Class 8
Chapter 14 आर्यभटः
अभ्यासः | Q 1. (ख) | Page 105

RELATED QUESTIONS

कः सुस्थापितः सिद्धांत?


आर्यभटस्य विरोध: किमर्थमभवत्?


रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत–

समाजे नूतनविचाराणाम् स्वीकरणे प्रायः सामान्यजनाः काठिन्यमनुभवन्ति।


रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत–

आर्यभटस्य योगदानं गणितज्योतिष संबद्ध: वर्तते।


सूर्य: पूर्वदिशायाम् उदेति पश्चिमदिशि च ______ गच्छति।


 सूर्य: अचल: पृथिवी च ______। 


______ स्वकीये अक्षे घूर्णति।


नौकायाम् उपविष्ट: मानव: ______ स्थिरामनुभवति।


सन्धिविच्छेद कुरूत −

ग्रन्थोऽयम् - ______ + ______


सन्धिविच्छेद कुरूत −

प्रथमोपग्रहस्य - ______ + ______


अधेलिखितपदानां विपरीतार्थकपदानि लिखत–

स्थिरः -______


अधेलिखितपदानां विपरीतार्थकपदानि लिखत–

समादरः - ______


अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–

संसारे - ______


अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–

इदानीम् - ______


अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–

समीपम् - ______


अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–

साम्प्रतम् - ______


अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–

निकषा - ______


अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–

उपविष्टः - ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×