Advertisements
Advertisements
Question
आर्यभटस्य वेधशाला कुत्र आसीत्?
Solution
पाटलीपुत्रे।
APPEARS IN
RELATED QUESTIONS
कः सुस्थापितः सिद्धांत?
आर्यभटस्य विरोध: किमर्थमभवत्?
रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत–
समाजे नूतनविचाराणाम् स्वीकरणे प्रायः सामान्यजनाः काठिन्यमनुभवन्ति।
रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत–
आर्यभटस्य योगदानं गणितज्योतिष संबद्ध: वर्तते।
सूर्य: पूर्वदिशायाम् उदेति पश्चिमदिशि च ______ गच्छति।
सूर्य: अचल: पृथिवी च ______।
______ स्वकीये अक्षे घूर्णति।
नौकायाम् उपविष्ट: मानव: ______ स्थिरामनुभवति।
सन्धिविच्छेद कुरूत −
ग्रन्थोऽयम् - ______ + ______
सन्धिविच्छेद कुरूत −
प्रथमोपग्रहस्य - ______ + ______
अधेलिखितपदानां विपरीतार्थकपदानि लिखत–
स्थिरः -______
अधेलिखितपदानां विपरीतार्थकपदानि लिखत–
समादरः - ______
अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–
संसारे - ______
अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–
इदानीम् - ______
अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–
समीपम् - ______
अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–
साम्प्रतम् - ______
अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–
निकषा - ______
अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–
उपविष्टः - ______