Advertisements
Chapters
2: बिलस्य वाणी न कदापि मे श्रुता
3: डिजीभारतम्
4: सदैव पुरतो निधेहि चरणम्
5: कण्टकेनैव कण्टकम्
6: गृहं शून्यं सुतां विना
7: भारतजनताऽहम्
▶ 8: संसारसागरस्य नायकाः
9: सप्तमगिन्यः
10: नीतिनवीनतम्
11: सावित्रि बाई फुले
12: कः रक्षति कः रक्षितः
13: क्षितौ राजते भारतस्वर्णभूमि:
14: आर्यभटः
15: प्रहेलिकाः

Advertisements
Solutions for Chapter 8: संसारसागरस्य नायकाः
Below listed, you can find solutions for Chapter 8 of CBSE NCERT for Sanskrit - Ruchira Class 8.
NCERT solutions for Sanskrit - Ruchira Class 8 8 संसारसागरस्य नायकाः अभ्यासः [Pages 54 - 56]
एकपदेन उत्तरत-
कस्य राज्यस्य भागेषु गजधर: शब्द: प्रयुज्यते?
गजपरिमाणं क: धारयति?
कार्यसमाप्तौ वेतनानि अतिरिच्य गजधरेभ्य: किं प्रदीयते स्म?
के शिल्पिरूपेण न समादृता: भवन्ति?
अधोलिखितानां प्रश्नानामुत्तराणि लिखत-
तडागा: कुत्र निर्मीयन्ते स्म?
गजधरा: कस्मिन् रूपे परिचिता:?
गजधरा: किं कुर्वन्ति स्म?
के सम्माननीया:?
रेखाङ्कितानि पदानि आधृत्य प्रश्न-निर्माणं कुरुत-
सुरक्षाप्रबन्धनस्य दायित्वं गजधरा: निभालयन्ति स्म।
रेखाङ्कितानि पदानि आधृत्य प्रश्न-निर्माणं कुरुत-
तेषां स्वामिन: असमर्था: सन्ति।
रेखाङ्कितानि पदानि आधृत्य प्रश्न-निर्माणं कुरुत-
कार्यसमाप्तौ वेतनानि अतिरिच्य सम्मानमपि प्राप्नुवन्ति।
रेखाङ्कितानि पदानि आधृत्य प्रश्न-निर्माणं कुरुत-
गजधर: सुन्दर: शब्द: अस्ति।
रेखाङ्कितानि पदानि आधृत्य प्रश्न-निर्माणं कुरुत-
तडागा: संसारसागरा: कथ्यन्ते।
अधोलिखितेषु यथापेक्षितं सन्धिं/विच्छेदं कुरुत-
अद्य + अपि = ______।
अधोलिखितेषु यथापेक्षितं सन्धिं/विच्छेदं कुरुत-
______ + ______ = स्मरणार्थम्।
अधोलिखितेषु यथापेक्षितं सन्धिं/विच्छेदं कुरुत-
इति + अस्मिन् = ______।
अधोलिखितेषु यथापेक्षितं सन्धिं/विच्छेदं कुरुत-
______ +______ = एतेष्वेव।
अधोलिखितेषु यथापेक्षितं सन्धिं/विच्छेदं कुरुत-
सहसा +एव =______ ।
मञ्जूषात: समुचितानि पदानि चित्वा रिक्तस्थानानि पूरयत-
छात्रा: पुस्तकानि ______ विद्यालयं गच्छन्ति।
रचयन्ति
गृहीत्वा
सहसा
जिज्ञासा
सह
मालाकारा: पुष्पै: माला: ______।
रचयन्ति
गृहीत्वा
सहसा
जिज्ञासा
सह
मम मनसि एका ______ वर्तते।
रचयन्ति
गृहीत्वा
सहसा
जिज्ञासा
सह
रमेश: मित्रै: ______ विद्यालयं गच्छति।
रचयन्ति
गृहीत्वा
सहसा
जिज्ञासा
सह
______ बालिका तत्र अहसत।
रचयन्ति
गृहीत्वा
सहसा
जिज्ञासा
सह
पदनिर्माणं कुरुत-
धातु: |
|
प्रत्यय: |
|
पदम् |
यथा - कृ |
तुमुन् |
= |
कर्तुम् |
|
हृ |
+ |
तुमुन् |
= |
______ |
तृ |
+ |
तुमुन् |
= |
______ |
यथा- नम् |
+ |
क्त्वा |
= |
नत्वा |
गम् |
+ |
क्त्वा |
= |
______ |
त्यज् |
+ |
क्त्वा |
= |
______ |
भुज् |
+ |
क्त्वा |
= |
______ |
उपसर्ग: |
धातु: |
प्रत्यय: |
पदम् |
|
यथा-उप |
गम् |
ल्यप् |
= |
उपगम्य |
सम् |
पूज् |
ल्यप् |
= |
______ |
आ |
नी |
ल्यप् |
= |
______ |
प्र |
दा |
ल्यप् |
= |
______ |
कोष्ठकेषु दत्तेषु शब्देषु समुचितां विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत-
______ उभयत: ग्रामा: सन्ति। (ग्राम)
कोष्ठकेषु दत्तेषु शब्देषु समुचितां विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत-
______ सर्वत: अट्टालिका: सन्ति। (नगर)
कोष्ठकेषु दत्तेषु शब्देषु समुचितां विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत-
धिक् ______। (कापुरुष)
कोष्ठकेषु दत्तेषु शब्देषु समुचितां विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत-
बालका: ______ सह पठन्ति। (बालिका)
कोष्ठकेषु दत्तेषु शब्देषु समुचितां विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत-
पुत्र ______ सह आपणं गच्छति। (पितृ)
कोष्ठकेषु दत्तेषु शब्देषु समुचितां विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत-
शिशु: ______ सह क्रीडति। (मातृ)
Solutions for 8: संसारसागरस्य नायकाः

NCERT solutions for Sanskrit - Ruchira Class 8 chapter 8 - संसारसागरस्य नायकाः
Shaalaa.com has the CBSE Mathematics Sanskrit - Ruchira Class 8 CBSE solutions in a manner that help students grasp basic concepts better and faster. The detailed, step-by-step solutions will help you understand the concepts better and clarify any confusion. NCERT solutions for Mathematics Sanskrit - Ruchira Class 8 CBSE 8 (संसारसागरस्य नायकाः) include all questions with answers and detailed explanations. This will clear students' doubts about questions and improve their application skills while preparing for board exams.
Further, we at Shaalaa.com provide such solutions so students can prepare for written exams. NCERT textbook solutions can be a core help for self-study and provide excellent self-help guidance for students.
Concepts covered in Sanskrit - Ruchira Class 8 chapter 8 संसारसागरस्य नायकाः are संसारसागरस्य नायकाः, संस्कृत व्याकरण ( ८ वीं कक्षा).
Using NCERT Sanskrit - Ruchira Class 8 solutions संसारसागरस्य नायकाः exercise by students is an easy way to prepare for the exams, as they involve solutions arranged chapter-wise and also page-wise. The questions involved in NCERT Solutions are essential questions that can be asked in the final exam. Maximum CBSE Sanskrit - Ruchira Class 8 students prefer NCERT Textbook Solutions to score more in exams.
Get the free view of Chapter 8, संसारसागरस्य नायकाः Sanskrit - Ruchira Class 8 additional questions for Mathematics Sanskrit - Ruchira Class 8 CBSE, and you can use Shaalaa.com to keep it handy for your exam preparation.