Advertisements
Advertisements
Question
के शिल्पिरूपेण न समादृता: भवन्ति?
Solution
गजधरा:।
APPEARS IN
RELATED QUESTIONS
कस्य राज्यस्य भागेषु गजधर: शब्द: प्रयुज्यते?
कार्यसमाप्तौ वेतनानि अतिरिच्य गजधरेभ्य: किं प्रदीयते स्म?
तडागा: कुत्र निर्मीयन्ते स्म?
गजधरा: किं कुर्वन्ति स्म?
रेखाङ्कितानि पदानि आधृत्य प्रश्न-निर्माणं कुरुत-
सुरक्षाप्रबन्धनस्य दायित्वं गजधरा: निभालयन्ति स्म।
रेखाङ्कितानि पदानि आधृत्य प्रश्न-निर्माणं कुरुत-
तेषां स्वामिन: असमर्था: सन्ति।
रेखाङ्कितानि पदानि आधृत्य प्रश्न-निर्माणं कुरुत-
कार्यसमाप्तौ वेतनानि अतिरिच्य सम्मानमपि प्राप्नुवन्ति।
अधोलिखितेषु यथापेक्षितं सन्धिं/विच्छेदं कुरुत-
अद्य + अपि = ______।
अधोलिखितेषु यथापेक्षितं सन्धिं/विच्छेदं कुरुत-
______ + ______ = स्मरणार्थम्।
अधोलिखितेषु यथापेक्षितं सन्धिं/विच्छेदं कुरुत-
इति + अस्मिन् = ______।
अधोलिखितेषु यथापेक्षितं सन्धिं/विच्छेदं कुरुत-
सहसा +एव =______ ।
मालाकारा: पुष्पै: माला: ______।
कोष्ठकेषु दत्तेषु शब्देषु समुचितां विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत-
धिक् ______। (कापुरुष)
कोष्ठकेषु दत्तेषु शब्देषु समुचितां विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत-
बालका: ______ सह पठन्ति। (बालिका)
कोष्ठकेषु दत्तेषु शब्देषु समुचितां विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत-
पुत्र ______ सह आपणं गच्छति। (पितृ)
कोष्ठकेषु दत्तेषु शब्देषु समुचितां विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत-
शिशु: ______ सह क्रीडति। (मातृ)
पदनिर्माणं कुरुत-
धातु: |
|
प्रत्यय: |
|
पदम् |
यथा - कृ |
तुमुन् |
= |
कर्तुम् |
|
हृ |
+ |
तुमुन् |
= |
______ |
तृ |
+ |
तुमुन् |
= |
______ |
यथा- नम् |
+ |
क्त्वा |
= |
नत्वा |
गम् |
+ |
क्त्वा |
= |
______ |
त्यज् |
+ |
क्त्वा |
= |
______ |
भुज् |
+ |
क्त्वा |
= |
______ |
उपसर्ग: |
धातु: |
प्रत्यय: |
पदम् |
|
यथा-उप |
गम् |
ल्यप् |
= |
उपगम्य |
सम् |
पूज् |
ल्यप् |
= |
______ |
आ |
नी |
ल्यप् |
= |
______ |
प्र |
दा |
ल्यप् |
= |
______ |