English

मालाकारा: पुष्पै: माला: ______। - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

मालाकारा: पुष्पै: माला: ______।

Options

  • रचयन्ति

  • गृहीत्वा

  • सहसा

  • जिज्ञासा

  • सह

MCQ
Fill in the Blanks

Solution

मालाकारा: पुष्पै: माला: रचयन्ति

shaalaa.com
संसारसागरस्य नायकाः
  Is there an error in this question or solution?
Chapter 8: संसारसागरस्य नायकाः - अभ्यासः [Page 55]

APPEARS IN

NCERT Sanskrit - Ruchira Class 8
Chapter 8 संसारसागरस्य नायकाः
अभ्यासः | Q 5. (ख) | Page 55

RELATED QUESTIONS

 कस्य राज्यस्य भागेषु गजधर: शब्द: प्रयुज्यते?


 गजपरिमाणं क: धारयति?


 के शिल्पिरूपेण न समादृता: भवन्ति?


तडागा: कुत्र निर्मीयन्ते स्म?


 के सम्माननीया:?


रेखाङ्कितानि पदानि आधृत्य प्रश्न-निर्माणं कुरुत-

सुरक्षाप्रबन्धनस्य दायित्वं गजधरा: निभालयन्ति स्म।


रेखाङ्कितानि पदानि आधृत्य प्रश्न-निर्माणं कुरुत-

 तेषां स्वामिन: असमर्था: सन्ति।


रेखाङ्कितानि पदानि आधृत्य प्रश्न-निर्माणं कुरुत-

गजधर: सुन्दर: शब्द: अस्ति।


अधोलिखितेषु यथापेक्षितं सन्धिं/विच्छेदं कुरुत-

______ + ______ = स्मरणार्थम्‌।


अधोलिखितेषु यथापेक्षितं सन्धिं/विच्छेदं कुरुत-

______ +______ = एतेष्वेव।


 मम मनसि एका ______ वर्तते।


______ बालिका तत्र अहसत।


कोष्ठकेषु दत्तेषु शब्देषु समुचितां विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत-

धिक् ______। (कापुरुष)


कोष्ठकेषु दत्तेषु शब्देषु समुचितां विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत-

बालका: ______ सह पठन्ति। (बालिका)


कोष्ठकेषु दत्तेषु शब्देषु समुचितां विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत-

शिशु: ______ सह क्रीडति। (मातृ)


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×