English

गजधर: सुन्दर: शब्द: अस्ति। - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

रेखाङ्कितानि पदानि आधृत्य प्रश्न-निर्माणं कुरुत-

गजधर: सुन्दर: शब्द: अस्ति।

One Line Answer

Solution

 के सुन्दर: शब्द: अस्ति?

shaalaa.com
संसारसागरस्य नायकाः
  Is there an error in this question or solution?
Chapter 8: संसारसागरस्य नायकाः - अभ्यासः [Page 54]

APPEARS IN

NCERT Sanskrit - Ruchira Class 8
Chapter 8 संसारसागरस्य नायकाः
अभ्यासः | Q 3. (घ) | Page 54

RELATED QUESTIONS

 कस्य राज्यस्य भागेषु गजधर: शब्द: प्रयुज्यते?


 के शिल्पिरूपेण न समादृता: भवन्ति?


तडागा: कुत्र निर्मीयन्ते स्म?


गजधरा: कस्मिन्‌ रूपे परिचिता:?


 के सम्माननीया:?


रेखाङ्कितानि पदानि आधृत्य प्रश्न-निर्माणं कुरुत-

सुरक्षाप्रबन्धनस्य दायित्वं गजधरा: निभालयन्ति स्म।


रेखाङ्कितानि पदानि आधृत्य प्रश्न-निर्माणं कुरुत-

 तेषां स्वामिन: असमर्था: सन्ति।


अधोलिखितेषु यथापेक्षितं सन्धिं/विच्छेदं कुरुत-

इति + अस्मिन्‌ = ______।


अधोलिखितेषु यथापेक्षितं सन्धिं/विच्छेदं कुरुत-

______ +______ = एतेष्वेव।


छात्रा: पुस्तकानि ______ विद्यालयं गच्छन्ति।


 मम मनसि एका ______ वर्तते।


रमेश: मित्रै: ______ विद्यालयं गच्छति।


कोष्ठकेषु दत्तेषु शब्देषु समुचितां विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत-

______ उभयत: ग्रामा: सन्ति। (ग्राम)


कोष्ठकेषु दत्तेषु शब्देषु समुचितां विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत-

______ सर्वत: अट्टालिका: सन्ति। (नगर)


कोष्ठकेषु दत्तेषु शब्देषु समुचितां विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत-

धिक् ______। (कापुरुष)


कोष्ठकेषु दत्तेषु शब्देषु समुचितां विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत-

पुत्र ______ सह आपणं गच्छति। (पितृ)


कोष्ठकेषु दत्तेषु शब्देषु समुचितां विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत-

शिशु: ______ सह क्रीडति। (मातृ)


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×